| Singular | Dual | Plural |
Nominative |
प्रणम्रम्
praṇamram
|
प्रणम्रे
praṇamre
|
प्रणम्राणि
praṇamrāṇi
|
Vocative |
प्रणम्र
praṇamra
|
प्रणम्रे
praṇamre
|
प्रणम्राणि
praṇamrāṇi
|
Accusative |
प्रणम्रम्
praṇamram
|
प्रणम्रे
praṇamre
|
प्रणम्राणि
praṇamrāṇi
|
Instrumental |
प्रणम्रेण
praṇamreṇa
|
प्रणम्राभ्याम्
praṇamrābhyām
|
प्रणम्रैः
praṇamraiḥ
|
Dative |
प्रणम्राय
praṇamrāya
|
प्रणम्राभ्याम्
praṇamrābhyām
|
प्रणम्रेभ्यः
praṇamrebhyaḥ
|
Ablative |
प्रणम्रात्
praṇamrāt
|
प्रणम्राभ्याम्
praṇamrābhyām
|
प्रणम्रेभ्यः
praṇamrebhyaḥ
|
Genitive |
प्रणम्रस्य
praṇamrasya
|
प्रणम्रयोः
praṇamrayoḥ
|
प्रणम्राणाम्
praṇamrāṇām
|
Locative |
प्रणम्रे
praṇamre
|
प्रणम्रयोः
praṇamrayoḥ
|
प्रणम्रेषु
praṇamreṣu
|