Singular | Dual | Plural | |
Nominative |
प्रणामः
praṇāmaḥ |
प्रणामौ
praṇāmau |
प्रणामाः
praṇāmāḥ |
Vocative |
प्रणाम
praṇāma |
प्रणामौ
praṇāmau |
प्रणामाः
praṇāmāḥ |
Accusative |
प्रणामम्
praṇāmam |
प्रणामौ
praṇāmau |
प्रणामान्
praṇāmān |
Instrumental |
प्रणामेन
praṇāmena |
प्रणामाभ्याम्
praṇāmābhyām |
प्रणामैः
praṇāmaiḥ |
Dative |
प्रणामाय
praṇāmāya |
प्रणामाभ्याम्
praṇāmābhyām |
प्रणामेभ्यः
praṇāmebhyaḥ |
Ablative |
प्रणामात्
praṇāmāt |
प्रणामाभ्याम्
praṇāmābhyām |
प्रणामेभ्यः
praṇāmebhyaḥ |
Genitive |
प्रणामस्य
praṇāmasya |
प्रणामयोः
praṇāmayoḥ |
प्रणामानाम्
praṇāmānām |
Locative |
प्रणामे
praṇāme |
प्रणामयोः
praṇāmayoḥ |
प्रणामेषु
praṇāmeṣu |