Singular | Dual | Plural | |
Nominative |
प्रणामकृतिः
praṇāmakṛtiḥ |
प्रणामकृती
praṇāmakṛtī |
प्रणामकृतयः
praṇāmakṛtayaḥ |
Vocative |
प्रणामकृते
praṇāmakṛte |
प्रणामकृती
praṇāmakṛtī |
प्रणामकृतयः
praṇāmakṛtayaḥ |
Accusative |
प्रणामकृतिम्
praṇāmakṛtim |
प्रणामकृती
praṇāmakṛtī |
प्रणामकृतीः
praṇāmakṛtīḥ |
Instrumental |
प्रणामकृत्या
praṇāmakṛtyā |
प्रणामकृतिभ्याम्
praṇāmakṛtibhyām |
प्रणामकृतिभिः
praṇāmakṛtibhiḥ |
Dative |
प्रणामकृतये
praṇāmakṛtaye प्रणामकृत्यै praṇāmakṛtyai |
प्रणामकृतिभ्याम्
praṇāmakṛtibhyām |
प्रणामकृतिभ्यः
praṇāmakṛtibhyaḥ |
Ablative |
प्रणामकृतेः
praṇāmakṛteḥ प्रणामकृत्याः praṇāmakṛtyāḥ |
प्रणामकृतिभ्याम्
praṇāmakṛtibhyām |
प्रणामकृतिभ्यः
praṇāmakṛtibhyaḥ |
Genitive |
प्रणामकृतेः
praṇāmakṛteḥ प्रणामकृत्याः praṇāmakṛtyāḥ |
प्रणामकृत्योः
praṇāmakṛtyoḥ |
प्रणामकृतीनाम्
praṇāmakṛtīnām |
Locative |
प्रणामकृतौ
praṇāmakṛtau प्रणामकृत्याम् praṇāmakṛtyām |
प्रणामकृत्योः
praṇāmakṛtyoḥ |
प्रणामकृतिषु
praṇāmakṛtiṣu |