Sanskrit tools

Sanskrit declension


Declension of प्रणामकृति praṇāmakṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणामकृतिः praṇāmakṛtiḥ
प्रणामकृती praṇāmakṛtī
प्रणामकृतयः praṇāmakṛtayaḥ
Vocative प्रणामकृते praṇāmakṛte
प्रणामकृती praṇāmakṛtī
प्रणामकृतयः praṇāmakṛtayaḥ
Accusative प्रणामकृतिम् praṇāmakṛtim
प्रणामकृती praṇāmakṛtī
प्रणामकृतीः praṇāmakṛtīḥ
Instrumental प्रणामकृत्या praṇāmakṛtyā
प्रणामकृतिभ्याम् praṇāmakṛtibhyām
प्रणामकृतिभिः praṇāmakṛtibhiḥ
Dative प्रणामकृतये praṇāmakṛtaye
प्रणामकृत्यै praṇāmakṛtyai
प्रणामकृतिभ्याम् praṇāmakṛtibhyām
प्रणामकृतिभ्यः praṇāmakṛtibhyaḥ
Ablative प्रणामकृतेः praṇāmakṛteḥ
प्रणामकृत्याः praṇāmakṛtyāḥ
प्रणामकृतिभ्याम् praṇāmakṛtibhyām
प्रणामकृतिभ्यः praṇāmakṛtibhyaḥ
Genitive प्रणामकृतेः praṇāmakṛteḥ
प्रणामकृत्याः praṇāmakṛtyāḥ
प्रणामकृत्योः praṇāmakṛtyoḥ
प्रणामकृतीनाम् praṇāmakṛtīnām
Locative प्रणामकृतौ praṇāmakṛtau
प्रणामकृत्याम् praṇāmakṛtyām
प्रणामकृत्योः praṇāmakṛtyoḥ
प्रणामकृतिषु praṇāmakṛtiṣu