| Singular | Dual | Plural |
Nominative |
प्रणाममित्रः
praṇāmamitraḥ
|
प्रणाममित्रौ
praṇāmamitrau
|
प्रणाममित्राः
praṇāmamitrāḥ
|
Vocative |
प्रणाममित्र
praṇāmamitra
|
प्रणाममित्रौ
praṇāmamitrau
|
प्रणाममित्राः
praṇāmamitrāḥ
|
Accusative |
प्रणाममित्रम्
praṇāmamitram
|
प्रणाममित्रौ
praṇāmamitrau
|
प्रणाममित्रान्
praṇāmamitrān
|
Instrumental |
प्रणाममित्रेण
praṇāmamitreṇa
|
प्रणाममित्राभ्याम्
praṇāmamitrābhyām
|
प्रणाममित्रैः
praṇāmamitraiḥ
|
Dative |
प्रणाममित्राय
praṇāmamitrāya
|
प्रणाममित्राभ्याम्
praṇāmamitrābhyām
|
प्रणाममित्रेभ्यः
praṇāmamitrebhyaḥ
|
Ablative |
प्रणाममित्रात्
praṇāmamitrāt
|
प्रणाममित्राभ्याम्
praṇāmamitrābhyām
|
प्रणाममित्रेभ्यः
praṇāmamitrebhyaḥ
|
Genitive |
प्रणाममित्रस्य
praṇāmamitrasya
|
प्रणाममित्रयोः
praṇāmamitrayoḥ
|
प्रणाममित्राणाम्
praṇāmamitrāṇām
|
Locative |
प्रणाममित्रे
praṇāmamitre
|
प्रणाममित्रयोः
praṇāmamitrayoḥ
|
प्रणाममित्रेषु
praṇāmamitreṣu
|