Sanskrit tools

Sanskrit declension


Declension of प्रणाममित्र praṇāmamitra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणाममित्रः praṇāmamitraḥ
प्रणाममित्रौ praṇāmamitrau
प्रणाममित्राः praṇāmamitrāḥ
Vocative प्रणाममित्र praṇāmamitra
प्रणाममित्रौ praṇāmamitrau
प्रणाममित्राः praṇāmamitrāḥ
Accusative प्रणाममित्रम् praṇāmamitram
प्रणाममित्रौ praṇāmamitrau
प्रणाममित्रान् praṇāmamitrān
Instrumental प्रणाममित्रेण praṇāmamitreṇa
प्रणाममित्राभ्याम् praṇāmamitrābhyām
प्रणाममित्रैः praṇāmamitraiḥ
Dative प्रणाममित्राय praṇāmamitrāya
प्रणाममित्राभ्याम् praṇāmamitrābhyām
प्रणाममित्रेभ्यः praṇāmamitrebhyaḥ
Ablative प्रणाममित्रात् praṇāmamitrāt
प्रणाममित्राभ्याम् praṇāmamitrābhyām
प्रणाममित्रेभ्यः praṇāmamitrebhyaḥ
Genitive प्रणाममित्रस्य praṇāmamitrasya
प्रणाममित्रयोः praṇāmamitrayoḥ
प्रणाममित्राणाम् praṇāmamitrāṇām
Locative प्रणाममित्रे praṇāmamitre
प्रणाममित्रयोः praṇāmamitrayoḥ
प्रणाममित्रेषु praṇāmamitreṣu