Sanskrit tools

Sanskrit declension


Declension of प्रणामाञ्जलि praṇāmāñjali, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणामाञ्जलिः praṇāmāñjaliḥ
प्रणामाञ्जली praṇāmāñjalī
प्रणामाञ्जलयः praṇāmāñjalayaḥ
Vocative प्रणामाञ्जले praṇāmāñjale
प्रणामाञ्जली praṇāmāñjalī
प्रणामाञ्जलयः praṇāmāñjalayaḥ
Accusative प्रणामाञ्जलिम् praṇāmāñjalim
प्रणामाञ्जली praṇāmāñjalī
प्रणामाञ्जलीन् praṇāmāñjalīn
Instrumental प्रणामाञ्जलिना praṇāmāñjalinā
प्रणामाञ्जलिभ्याम् praṇāmāñjalibhyām
प्रणामाञ्जलिभिः praṇāmāñjalibhiḥ
Dative प्रणामाञ्जलये praṇāmāñjalaye
प्रणामाञ्जलिभ्याम् praṇāmāñjalibhyām
प्रणामाञ्जलिभ्यः praṇāmāñjalibhyaḥ
Ablative प्रणामाञ्जलेः praṇāmāñjaleḥ
प्रणामाञ्जलिभ्याम् praṇāmāñjalibhyām
प्रणामाञ्जलिभ्यः praṇāmāñjalibhyaḥ
Genitive प्रणामाञ्जलेः praṇāmāñjaleḥ
प्रणामाञ्जल्योः praṇāmāñjalyoḥ
प्रणामाञ्जलीनाम् praṇāmāñjalīnām
Locative प्रणामाञ्जलौ praṇāmāñjalau
प्रणामाञ्जल्योः praṇāmāñjalyoḥ
प्रणामाञ्जलिषु praṇāmāñjaliṣu