| Singular | Dual | Plural |
Nominative |
प्रणामाञ्जलिः
praṇāmāñjaliḥ
|
प्रणामाञ्जली
praṇāmāñjalī
|
प्रणामाञ्जलयः
praṇāmāñjalayaḥ
|
Vocative |
प्रणामाञ्जले
praṇāmāñjale
|
प्रणामाञ्जली
praṇāmāñjalī
|
प्रणामाञ्जलयः
praṇāmāñjalayaḥ
|
Accusative |
प्रणामाञ्जलिम्
praṇāmāñjalim
|
प्रणामाञ्जली
praṇāmāñjalī
|
प्रणामाञ्जलीन्
praṇāmāñjalīn
|
Instrumental |
प्रणामाञ्जलिना
praṇāmāñjalinā
|
प्रणामाञ्जलिभ्याम्
praṇāmāñjalibhyām
|
प्रणामाञ्जलिभिः
praṇāmāñjalibhiḥ
|
Dative |
प्रणामाञ्जलये
praṇāmāñjalaye
|
प्रणामाञ्जलिभ्याम्
praṇāmāñjalibhyām
|
प्रणामाञ्जलिभ्यः
praṇāmāñjalibhyaḥ
|
Ablative |
प्रणामाञ्जलेः
praṇāmāñjaleḥ
|
प्रणामाञ्जलिभ्याम्
praṇāmāñjalibhyām
|
प्रणामाञ्जलिभ्यः
praṇāmāñjalibhyaḥ
|
Genitive |
प्रणामाञ्जलेः
praṇāmāñjaleḥ
|
प्रणामाञ्जल्योः
praṇāmāñjalyoḥ
|
प्रणामाञ्जलीनाम्
praṇāmāñjalīnām
|
Locative |
प्रणामाञ्जलौ
praṇāmāñjalau
|
प्रणामाञ्जल्योः
praṇāmāñjalyoḥ
|
प्रणामाञ्जलिषु
praṇāmāñjaliṣu
|