Sanskrit tools

Sanskrit declension


Declension of प्रणामादर praṇāmādara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणामादरः praṇāmādaraḥ
प्रणामादरौ praṇāmādarau
प्रणामादराः praṇāmādarāḥ
Vocative प्रणामादर praṇāmādara
प्रणामादरौ praṇāmādarau
प्रणामादराः praṇāmādarāḥ
Accusative प्रणामादरम् praṇāmādaram
प्रणामादरौ praṇāmādarau
प्रणामादरान् praṇāmādarān
Instrumental प्रणामादरेण praṇāmādareṇa
प्रणामादराभ्याम् praṇāmādarābhyām
प्रणामादरैः praṇāmādaraiḥ
Dative प्रणामादराय praṇāmādarāya
प्रणामादराभ्याम् praṇāmādarābhyām
प्रणामादरेभ्यः praṇāmādarebhyaḥ
Ablative प्रणामादरात् praṇāmādarāt
प्रणामादराभ्याम् praṇāmādarābhyām
प्रणामादरेभ्यः praṇāmādarebhyaḥ
Genitive प्रणामादरस्य praṇāmādarasya
प्रणामादरयोः praṇāmādarayoḥ
प्रणामादराणाम् praṇāmādarāṇām
Locative प्रणामादरे praṇāmādare
प्रणामादरयोः praṇāmādarayoḥ
प्रणामादरेषु praṇāmādareṣu