| Singular | Dual | Plural |
Nominative |
प्रणामादरः
praṇāmādaraḥ
|
प्रणामादरौ
praṇāmādarau
|
प्रणामादराः
praṇāmādarāḥ
|
Vocative |
प्रणामादर
praṇāmādara
|
प्रणामादरौ
praṇāmādarau
|
प्रणामादराः
praṇāmādarāḥ
|
Accusative |
प्रणामादरम्
praṇāmādaram
|
प्रणामादरौ
praṇāmādarau
|
प्रणामादरान्
praṇāmādarān
|
Instrumental |
प्रणामादरेण
praṇāmādareṇa
|
प्रणामादराभ्याम्
praṇāmādarābhyām
|
प्रणामादरैः
praṇāmādaraiḥ
|
Dative |
प्रणामादराय
praṇāmādarāya
|
प्रणामादराभ्याम्
praṇāmādarābhyām
|
प्रणामादरेभ्यः
praṇāmādarebhyaḥ
|
Ablative |
प्रणामादरात्
praṇāmādarāt
|
प्रणामादराभ्याम्
praṇāmādarābhyām
|
प्रणामादरेभ्यः
praṇāmādarebhyaḥ
|
Genitive |
प्रणामादरस्य
praṇāmādarasya
|
प्रणामादरयोः
praṇāmādarayoḥ
|
प्रणामादराणाम्
praṇāmādarāṇām
|
Locative |
प्रणामादरे
praṇāmādare
|
प्रणामादरयोः
praṇāmādarayoḥ
|
प्रणामादरेषु
praṇāmādareṣu
|