Singular | Dual | Plural | |
Nominative |
प्रणामी
praṇāmī |
प्रणामिनौ
praṇāminau |
प्रणामिनः
praṇāminaḥ |
Vocative |
प्रणामिन्
praṇāmin |
प्रणामिनौ
praṇāminau |
प्रणामिनः
praṇāminaḥ |
Accusative |
प्रणामिनम्
praṇāminam |
प्रणामिनौ
praṇāminau |
प्रणामिनः
praṇāminaḥ |
Instrumental |
प्रणामिना
praṇāminā |
प्रणामिभ्याम्
praṇāmibhyām |
प्रणामिभिः
praṇāmibhiḥ |
Dative |
प्रणामिने
praṇāmine |
प्रणामिभ्याम्
praṇāmibhyām |
प्रणामिभ्यः
praṇāmibhyaḥ |
Ablative |
प्रणामिनः
praṇāminaḥ |
प्रणामिभ्याम्
praṇāmibhyām |
प्रणामिभ्यः
praṇāmibhyaḥ |
Genitive |
प्रणामिनः
praṇāminaḥ |
प्रणामिनोः
praṇāminoḥ |
प्रणामिनाम्
praṇāminām |
Locative |
प्रणामिनि
praṇāmini |
प्रणामिनोः
praṇāminoḥ |
प्रणामिषु
praṇāmiṣu |