Singular | Dual | Plural | |
Nominative |
प्रणाशः
praṇāśaḥ |
प्रणाशौ
praṇāśau |
प्रणाशाः
praṇāśāḥ |
Vocative |
प्रणाश
praṇāśa |
प्रणाशौ
praṇāśau |
प्रणाशाः
praṇāśāḥ |
Accusative |
प्रणाशम्
praṇāśam |
प्रणाशौ
praṇāśau |
प्रणाशान्
praṇāśān |
Instrumental |
प्रणाशेन
praṇāśena |
प्रणाशाभ्याम्
praṇāśābhyām |
प्रणाशैः
praṇāśaiḥ |
Dative |
प्रणाशाय
praṇāśāya |
प्रणाशाभ्याम्
praṇāśābhyām |
प्रणाशेभ्यः
praṇāśebhyaḥ |
Ablative |
प्रणाशात्
praṇāśāt |
प्रणाशाभ्याम्
praṇāśābhyām |
प्रणाशेभ्यः
praṇāśebhyaḥ |
Genitive |
प्रणाशस्य
praṇāśasya |
प्रणाशयोः
praṇāśayoḥ |
प्रणाशानाम्
praṇāśānām |
Locative |
प्रणाशे
praṇāśe |
प्रणाशयोः
praṇāśayoḥ |
प्रणाशेषु
praṇāśeṣu |