Sanskrit tools

Sanskrit declension


Declension of प्रणाश praṇāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणाशः praṇāśaḥ
प्रणाशौ praṇāśau
प्रणाशाः praṇāśāḥ
Vocative प्रणाश praṇāśa
प्रणाशौ praṇāśau
प्रणाशाः praṇāśāḥ
Accusative प्रणाशम् praṇāśam
प्रणाशौ praṇāśau
प्रणाशान् praṇāśān
Instrumental प्रणाशेन praṇāśena
प्रणाशाभ्याम् praṇāśābhyām
प्रणाशैः praṇāśaiḥ
Dative प्रणाशाय praṇāśāya
प्रणाशाभ्याम् praṇāśābhyām
प्रणाशेभ्यः praṇāśebhyaḥ
Ablative प्रणाशात् praṇāśāt
प्रणाशाभ्याम् praṇāśābhyām
प्रणाशेभ्यः praṇāśebhyaḥ
Genitive प्रणाशस्य praṇāśasya
प्रणाशयोः praṇāśayoḥ
प्रणाशानाम् praṇāśānām
Locative प्रणाशे praṇāśe
प्रणाशयोः praṇāśayoḥ
प्रणाशेषु praṇāśeṣu