| Singular | Dual | Plural |
Nominative |
प्रणाशनः
praṇāśanaḥ
|
प्रणाशनौ
praṇāśanau
|
प्रणाशनाः
praṇāśanāḥ
|
Vocative |
प्रणाशन
praṇāśana
|
प्रणाशनौ
praṇāśanau
|
प्रणाशनाः
praṇāśanāḥ
|
Accusative |
प्रणाशनम्
praṇāśanam
|
प्रणाशनौ
praṇāśanau
|
प्रणाशनान्
praṇāśanān
|
Instrumental |
प्रणाशनेन
praṇāśanena
|
प्रणाशनाभ्याम्
praṇāśanābhyām
|
प्रणाशनैः
praṇāśanaiḥ
|
Dative |
प्रणाशनाय
praṇāśanāya
|
प्रणाशनाभ्याम्
praṇāśanābhyām
|
प्रणाशनेभ्यः
praṇāśanebhyaḥ
|
Ablative |
प्रणाशनात्
praṇāśanāt
|
प्रणाशनाभ्याम्
praṇāśanābhyām
|
प्रणाशनेभ्यः
praṇāśanebhyaḥ
|
Genitive |
प्रणाशनस्य
praṇāśanasya
|
प्रणाशनयोः
praṇāśanayoḥ
|
प्रणाशनानाम्
praṇāśanānām
|
Locative |
प्रणाशने
praṇāśane
|
प्रणाशनयोः
praṇāśanayoḥ
|
प्रणाशनेषु
praṇāśaneṣu
|