Sanskrit tools

Sanskrit declension


Declension of प्रणाशन praṇāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रणाशनः praṇāśanaḥ
प्रणाशनौ praṇāśanau
प्रणाशनाः praṇāśanāḥ
Vocative प्रणाशन praṇāśana
प्रणाशनौ praṇāśanau
प्रणाशनाः praṇāśanāḥ
Accusative प्रणाशनम् praṇāśanam
प्रणाशनौ praṇāśanau
प्रणाशनान् praṇāśanān
Instrumental प्रणाशनेन praṇāśanena
प्रणाशनाभ्याम् praṇāśanābhyām
प्रणाशनैः praṇāśanaiḥ
Dative प्रणाशनाय praṇāśanāya
प्रणाशनाभ्याम् praṇāśanābhyām
प्रणाशनेभ्यः praṇāśanebhyaḥ
Ablative प्रणाशनात् praṇāśanāt
प्रणाशनाभ्याम् praṇāśanābhyām
प्रणाशनेभ्यः praṇāśanebhyaḥ
Genitive प्रणाशनस्य praṇāśanasya
प्रणाशनयोः praṇāśanayoḥ
प्रणाशनानाम् praṇāśanānām
Locative प्रणाशने praṇāśane
प्रणाशनयोः praṇāśanayoḥ
प्रणाशनेषु praṇāśaneṣu