Singular | Dual | Plural | |
Nominative |
प्रणाशि
praṇāśi |
प्रणाशिनी
praṇāśinī |
प्रणाशीनि
praṇāśīni |
Vocative |
प्रणाशि
praṇāśi प्रणाशिन् praṇāśin |
प्रणाशिनी
praṇāśinī |
प्रणाशीनि
praṇāśīni |
Accusative |
प्रणाशि
praṇāśi |
प्रणाशिनी
praṇāśinī |
प्रणाशीनि
praṇāśīni |
Instrumental |
प्रणाशिना
praṇāśinā |
प्रणाशिभ्याम्
praṇāśibhyām |
प्रणाशिभिः
praṇāśibhiḥ |
Dative |
प्रणाशिने
praṇāśine |
प्रणाशिभ्याम्
praṇāśibhyām |
प्रणाशिभ्यः
praṇāśibhyaḥ |
Ablative |
प्रणाशिनः
praṇāśinaḥ |
प्रणाशिभ्याम्
praṇāśibhyām |
प्रणाशिभ्यः
praṇāśibhyaḥ |
Genitive |
प्रणाशिनः
praṇāśinaḥ |
प्रणाशिनोः
praṇāśinoḥ |
प्रणाशिनाम्
praṇāśinām |
Locative |
प्रणाशिनि
praṇāśini |
प्रणाशिनोः
praṇāśinoḥ |
प्रणाशिषु
praṇāśiṣu |