Sanskrit tools

Sanskrit declension


Declension of प्रनष्ट pranaṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टः pranaṣṭaḥ
प्रनष्टौ pranaṣṭau
प्रनष्टाः pranaṣṭāḥ
Vocative प्रनष्ट pranaṣṭa
प्रनष्टौ pranaṣṭau
प्रनष्टाः pranaṣṭāḥ
Accusative प्रनष्टम् pranaṣṭam
प्रनष्टौ pranaṣṭau
प्रनष्टान् pranaṣṭān
Instrumental प्रनष्टेन pranaṣṭena
प्रनष्टाभ्याम् pranaṣṭābhyām
प्रनष्टैः pranaṣṭaiḥ
Dative प्रनष्टाय pranaṣṭāya
प्रनष्टाभ्याम् pranaṣṭābhyām
प्रनष्टेभ्यः pranaṣṭebhyaḥ
Ablative प्रनष्टात् pranaṣṭāt
प्रनष्टाभ्याम् pranaṣṭābhyām
प्रनष्टेभ्यः pranaṣṭebhyaḥ
Genitive प्रनष्टस्य pranaṣṭasya
प्रनष्टयोः pranaṣṭayoḥ
प्रनष्टानाम् pranaṣṭānām
Locative प्रनष्टे pranaṣṭe
प्रनष्टयोः pranaṣṭayoḥ
प्रनष्टेषु pranaṣṭeṣu