| Singular | Dual | Plural |
Nominative |
प्रनष्टः
pranaṣṭaḥ
|
प्रनष्टौ
pranaṣṭau
|
प्रनष्टाः
pranaṣṭāḥ
|
Vocative |
प्रनष्ट
pranaṣṭa
|
प्रनष्टौ
pranaṣṭau
|
प्रनष्टाः
pranaṣṭāḥ
|
Accusative |
प्रनष्टम्
pranaṣṭam
|
प्रनष्टौ
pranaṣṭau
|
प्रनष्टान्
pranaṣṭān
|
Instrumental |
प्रनष्टेन
pranaṣṭena
|
प्रनष्टाभ्याम्
pranaṣṭābhyām
|
प्रनष्टैः
pranaṣṭaiḥ
|
Dative |
प्रनष्टाय
pranaṣṭāya
|
प्रनष्टाभ्याम्
pranaṣṭābhyām
|
प्रनष्टेभ्यः
pranaṣṭebhyaḥ
|
Ablative |
प्रनष्टात्
pranaṣṭāt
|
प्रनष्टाभ्याम्
pranaṣṭābhyām
|
प्रनष्टेभ्यः
pranaṣṭebhyaḥ
|
Genitive |
प्रनष्टस्य
pranaṣṭasya
|
प्रनष्टयोः
pranaṣṭayoḥ
|
प्रनष्टानाम्
pranaṣṭānām
|
Locative |
प्रनष्टे
pranaṣṭe
|
प्रनष्टयोः
pranaṣṭayoḥ
|
प्रनष्टेषु
pranaṣṭeṣu
|