| Singular | Dual | Plural |
Nominative |
प्रनष्टज्ञानिका
pranaṣṭajñānikā
|
प्रनष्टज्ञानिके
pranaṣṭajñānike
|
प्रनष्टज्ञानिकाः
pranaṣṭajñānikāḥ
|
Vocative |
प्रनष्टज्ञानिके
pranaṣṭajñānike
|
प्रनष्टज्ञानिके
pranaṣṭajñānike
|
प्रनष्टज्ञानिकाः
pranaṣṭajñānikāḥ
|
Accusative |
प्रनष्टज्ञानिकाम्
pranaṣṭajñānikām
|
प्रनष्टज्ञानिके
pranaṣṭajñānike
|
प्रनष्टज्ञानिकाः
pranaṣṭajñānikāḥ
|
Instrumental |
प्रनष्टज्ञानिकया
pranaṣṭajñānikayā
|
प्रनष्टज्ञानिकाभ्याम्
pranaṣṭajñānikābhyām
|
प्रनष्टज्ञानिकाभिः
pranaṣṭajñānikābhiḥ
|
Dative |
प्रनष्टज्ञानिकायै
pranaṣṭajñānikāyai
|
प्रनष्टज्ञानिकाभ्याम्
pranaṣṭajñānikābhyām
|
प्रनष्टज्ञानिकाभ्यः
pranaṣṭajñānikābhyaḥ
|
Ablative |
प्रनष्टज्ञानिकायाः
pranaṣṭajñānikāyāḥ
|
प्रनष्टज्ञानिकाभ्याम्
pranaṣṭajñānikābhyām
|
प्रनष्टज्ञानिकाभ्यः
pranaṣṭajñānikābhyaḥ
|
Genitive |
प्रनष्टज्ञानिकायाः
pranaṣṭajñānikāyāḥ
|
प्रनष्टज्ञानिकयोः
pranaṣṭajñānikayoḥ
|
प्रनष्टज्ञानिकानाम्
pranaṣṭajñānikānām
|
Locative |
प्रनष्टज्ञानिकायाम्
pranaṣṭajñānikāyām
|
प्रनष्टज्ञानिकयोः
pranaṣṭajñānikayoḥ
|
प्रनष्टज्ञानिकासु
pranaṣṭajñānikāsu
|