Sanskrit tools

Sanskrit declension


Declension of प्रनष्टज्ञानिका pranaṣṭajñānikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टज्ञानिका pranaṣṭajñānikā
प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकाः pranaṣṭajñānikāḥ
Vocative प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकाः pranaṣṭajñānikāḥ
Accusative प्रनष्टज्ञानिकाम् pranaṣṭajñānikām
प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकाः pranaṣṭajñānikāḥ
Instrumental प्रनष्टज्ञानिकया pranaṣṭajñānikayā
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकाभिः pranaṣṭajñānikābhiḥ
Dative प्रनष्टज्ञानिकायै pranaṣṭajñānikāyai
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकाभ्यः pranaṣṭajñānikābhyaḥ
Ablative प्रनष्टज्ञानिकायाः pranaṣṭajñānikāyāḥ
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकाभ्यः pranaṣṭajñānikābhyaḥ
Genitive प्रनष्टज्ञानिकायाः pranaṣṭajñānikāyāḥ
प्रनष्टज्ञानिकयोः pranaṣṭajñānikayoḥ
प्रनष्टज्ञानिकानाम् pranaṣṭajñānikānām
Locative प्रनष्टज्ञानिकायाम् pranaṣṭajñānikāyām
प्रनष्टज्ञानिकयोः pranaṣṭajñānikayoḥ
प्रनष्टज्ञानिकासु pranaṣṭajñānikāsu