Sanskrit tools

Sanskrit declension


Declension of प्रनष्टज्ञानिक pranaṣṭajñānika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टज्ञानिकम् pranaṣṭajñānikam
प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकानि pranaṣṭajñānikāni
Vocative प्रनष्टज्ञानिक pranaṣṭajñānika
प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकानि pranaṣṭajñānikāni
Accusative प्रनष्टज्ञानिकम् pranaṣṭajñānikam
प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकानि pranaṣṭajñānikāni
Instrumental प्रनष्टज्ञानिकेन pranaṣṭajñānikena
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकैः pranaṣṭajñānikaiḥ
Dative प्रनष्टज्ञानिकाय pranaṣṭajñānikāya
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकेभ्यः pranaṣṭajñānikebhyaḥ
Ablative प्रनष्टज्ञानिकात् pranaṣṭajñānikāt
प्रनष्टज्ञानिकाभ्याम् pranaṣṭajñānikābhyām
प्रनष्टज्ञानिकेभ्यः pranaṣṭajñānikebhyaḥ
Genitive प्रनष्टज्ञानिकस्य pranaṣṭajñānikasya
प्रनष्टज्ञानिकयोः pranaṣṭajñānikayoḥ
प्रनष्टज्ञानिकानाम् pranaṣṭajñānikānām
Locative प्रनष्टज्ञानिके pranaṣṭajñānike
प्रनष्टज्ञानिकयोः pranaṣṭajñānikayoḥ
प्रनष्टज्ञानिकेषु pranaṣṭajñānikeṣu