Sanskrit tools

Sanskrit declension


Declension of प्रनष्टविनया pranaṣṭavinayā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टविनयाः pranaṣṭavinayāḥ
प्रनष्टविनयौ pranaṣṭavinayau
प्रनष्टविनयाः pranaṣṭavinayāḥ
Vocative प्रनष्टविनयाः pranaṣṭavinayāḥ
प्रनष्टविनयौ pranaṣṭavinayau
प्रनष्टविनयाः pranaṣṭavinayāḥ
Accusative प्रनष्टविनयाम् pranaṣṭavinayām
प्रनष्टविनयौ pranaṣṭavinayau
प्रनष्टविनयः pranaṣṭavinayaḥ
Instrumental प्रनष्टविनया pranaṣṭavinayā
प्रनष्टविनयाभ्याम् pranaṣṭavinayābhyām
प्रनष्टविनयाभिः pranaṣṭavinayābhiḥ
Dative प्रनष्टविनये pranaṣṭavinaye
प्रनष्टविनयाभ्याम् pranaṣṭavinayābhyām
प्रनष्टविनयाभ्यः pranaṣṭavinayābhyaḥ
Ablative प्रनष्टविनयः pranaṣṭavinayaḥ
प्रनष्टविनयाभ्याम् pranaṣṭavinayābhyām
प्रनष्टविनयाभ्यः pranaṣṭavinayābhyaḥ
Genitive प्रनष्टविनयः pranaṣṭavinayaḥ
प्रनष्टविनयोः pranaṣṭavinayoḥ
प्रनष्टविनयाम् pranaṣṭavinayām
Locative प्रनष्टविनयि pranaṣṭavinayi
प्रनष्टविनयोः pranaṣṭavinayoḥ
प्रनष्टविनयासु pranaṣṭavinayāsu