| Singular | Dual | Plural |
Nominative |
प्रनष्टविनयाः
pranaṣṭavinayāḥ
|
प्रनष्टविनयौ
pranaṣṭavinayau
|
प्रनष्टविनयाः
pranaṣṭavinayāḥ
|
Vocative |
प्रनष्टविनयाः
pranaṣṭavinayāḥ
|
प्रनष्टविनयौ
pranaṣṭavinayau
|
प्रनष्टविनयाः
pranaṣṭavinayāḥ
|
Accusative |
प्रनष्टविनयाम्
pranaṣṭavinayām
|
प्रनष्टविनयौ
pranaṣṭavinayau
|
प्रनष्टविनयः
pranaṣṭavinayaḥ
|
Instrumental |
प्रनष्टविनया
pranaṣṭavinayā
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयाभिः
pranaṣṭavinayābhiḥ
|
Dative |
प्रनष्टविनये
pranaṣṭavinaye
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयाभ्यः
pranaṣṭavinayābhyaḥ
|
Ablative |
प्रनष्टविनयः
pranaṣṭavinayaḥ
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयाभ्यः
pranaṣṭavinayābhyaḥ
|
Genitive |
प्रनष्टविनयः
pranaṣṭavinayaḥ
|
प्रनष्टविनयोः
pranaṣṭavinayoḥ
|
प्रनष्टविनयाम्
pranaṣṭavinayām
|
Locative |
प्रनष्टविनयि
pranaṣṭavinayi
|
प्रनष्टविनयोः
pranaṣṭavinayoḥ
|
प्रनष्टविनयासु
pranaṣṭavinayāsu
|