| Singular | Dual | Plural |
Nominative |
प्रनष्टविनयम्
pranaṣṭavinayam
|
प्रनष्टविनये
pranaṣṭavinaye
|
प्रनष्टविनयानि
pranaṣṭavinayāni
|
Vocative |
प्रनष्टविनय
pranaṣṭavinaya
|
प्रनष्टविनये
pranaṣṭavinaye
|
प्रनष्टविनयानि
pranaṣṭavinayāni
|
Accusative |
प्रनष्टविनयम्
pranaṣṭavinayam
|
प्रनष्टविनये
pranaṣṭavinaye
|
प्रनष्टविनयानि
pranaṣṭavinayāni
|
Instrumental |
प्रनष्टविनयेन
pranaṣṭavinayena
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयैः
pranaṣṭavinayaiḥ
|
Dative |
प्रनष्टविनयाय
pranaṣṭavinayāya
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयेभ्यः
pranaṣṭavinayebhyaḥ
|
Ablative |
प्रनष्टविनयात्
pranaṣṭavinayāt
|
प्रनष्टविनयाभ्याम्
pranaṣṭavinayābhyām
|
प्रनष्टविनयेभ्यः
pranaṣṭavinayebhyaḥ
|
Genitive |
प्रनष्टविनयस्य
pranaṣṭavinayasya
|
प्रनष्टविनययोः
pranaṣṭavinayayoḥ
|
प्रनष्टविनयानाम्
pranaṣṭavinayānām
|
Locative |
प्रनष्टविनये
pranaṣṭavinaye
|
प्रनष्टविनययोः
pranaṣṭavinayayoḥ
|
प्रनष्टविनयेषु
pranaṣṭavinayeṣu
|