| Singular | Dual | Plural |
Nominative |
प्रनष्टस्वामिकम्
pranaṣṭasvāmikam
|
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकानि
pranaṣṭasvāmikāni
|
Vocative |
प्रनष्टस्वामिक
pranaṣṭasvāmika
|
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकानि
pranaṣṭasvāmikāni
|
Accusative |
प्रनष्टस्वामिकम्
pranaṣṭasvāmikam
|
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकानि
pranaṣṭasvāmikāni
|
Instrumental |
प्रनष्टस्वामिकेन
pranaṣṭasvāmikena
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकैः
pranaṣṭasvāmikaiḥ
|
Dative |
प्रनष्टस्वामिकाय
pranaṣṭasvāmikāya
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकेभ्यः
pranaṣṭasvāmikebhyaḥ
|
Ablative |
प्रनष्टस्वामिकात्
pranaṣṭasvāmikāt
|
प्रनष्टस्वामिकाभ्याम्
pranaṣṭasvāmikābhyām
|
प्रनष्टस्वामिकेभ्यः
pranaṣṭasvāmikebhyaḥ
|
Genitive |
प्रनष्टस्वामिकस्य
pranaṣṭasvāmikasya
|
प्रनष्टस्वामिकयोः
pranaṣṭasvāmikayoḥ
|
प्रनष्टस्वामिकानाम्
pranaṣṭasvāmikānām
|
Locative |
प्रनष्टस्वामिके
pranaṣṭasvāmike
|
प्रनष्टस्वामिकयोः
pranaṣṭasvāmikayoḥ
|
प्रनष्टस्वामिकेषु
pranaṣṭasvāmikeṣu
|