Sanskrit tools

Sanskrit declension


Declension of प्रनष्टस्वामिक pranaṣṭasvāmika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टस्वामिकम् pranaṣṭasvāmikam
प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिकानि pranaṣṭasvāmikāni
Vocative प्रनष्टस्वामिक pranaṣṭasvāmika
प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिकानि pranaṣṭasvāmikāni
Accusative प्रनष्टस्वामिकम् pranaṣṭasvāmikam
प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिकानि pranaṣṭasvāmikāni
Instrumental प्रनष्टस्वामिकेन pranaṣṭasvāmikena
प्रनष्टस्वामिकाभ्याम् pranaṣṭasvāmikābhyām
प्रनष्टस्वामिकैः pranaṣṭasvāmikaiḥ
Dative प्रनष्टस्वामिकाय pranaṣṭasvāmikāya
प्रनष्टस्वामिकाभ्याम् pranaṣṭasvāmikābhyām
प्रनष्टस्वामिकेभ्यः pranaṣṭasvāmikebhyaḥ
Ablative प्रनष्टस्वामिकात् pranaṣṭasvāmikāt
प्रनष्टस्वामिकाभ्याम् pranaṣṭasvāmikābhyām
प्रनष्टस्वामिकेभ्यः pranaṣṭasvāmikebhyaḥ
Genitive प्रनष्टस्वामिकस्य pranaṣṭasvāmikasya
प्रनष्टस्वामिकयोः pranaṣṭasvāmikayoḥ
प्रनष्टस्वामिकानाम् pranaṣṭasvāmikānām
Locative प्रनष्टस्वामिके pranaṣṭasvāmike
प्रनष्टस्वामिकयोः pranaṣṭasvāmikayoḥ
प्रनष्टस्वामिकेषु pranaṣṭasvāmikeṣu