Sanskrit tools

Sanskrit declension


Declension of प्रनष्टाधिगत pranaṣṭādhigata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रनष्टाधिगतम् pranaṣṭādhigatam
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगतानि pranaṣṭādhigatāni
Vocative प्रनष्टाधिगत pranaṣṭādhigata
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगतानि pranaṣṭādhigatāni
Accusative प्रनष्टाधिगतम् pranaṣṭādhigatam
प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगतानि pranaṣṭādhigatāni
Instrumental प्रनष्टाधिगतेन pranaṣṭādhigatena
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगतैः pranaṣṭādhigataiḥ
Dative प्रनष्टाधिगताय pranaṣṭādhigatāya
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगतेभ्यः pranaṣṭādhigatebhyaḥ
Ablative प्रनष्टाधिगतात् pranaṣṭādhigatāt
प्रनष्टाधिगताभ्याम् pranaṣṭādhigatābhyām
प्रनष्टाधिगतेभ्यः pranaṣṭādhigatebhyaḥ
Genitive प्रनष्टाधिगतस्य pranaṣṭādhigatasya
प्रनष्टाधिगतयोः pranaṣṭādhigatayoḥ
प्रनष्टाधिगतानाम् pranaṣṭādhigatānām
Locative प्रनष्टाधिगते pranaṣṭādhigate
प्रनष्टाधिगतयोः pranaṣṭādhigatayoḥ
प्रनष्टाधिगतेषु pranaṣṭādhigateṣu