| Singular | Dual | Plural |
Nominative |
प्रनष्टाधिगतम्
pranaṣṭādhigatam
|
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगतानि
pranaṣṭādhigatāni
|
Vocative |
प्रनष्टाधिगत
pranaṣṭādhigata
|
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगतानि
pranaṣṭādhigatāni
|
Accusative |
प्रनष्टाधिगतम्
pranaṣṭādhigatam
|
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगतानि
pranaṣṭādhigatāni
|
Instrumental |
प्रनष्टाधिगतेन
pranaṣṭādhigatena
|
प्रनष्टाधिगताभ्याम्
pranaṣṭādhigatābhyām
|
प्रनष्टाधिगतैः
pranaṣṭādhigataiḥ
|
Dative |
प्रनष्टाधिगताय
pranaṣṭādhigatāya
|
प्रनष्टाधिगताभ्याम्
pranaṣṭādhigatābhyām
|
प्रनष्टाधिगतेभ्यः
pranaṣṭādhigatebhyaḥ
|
Ablative |
प्रनष्टाधिगतात्
pranaṣṭādhigatāt
|
प्रनष्टाधिगताभ्याम्
pranaṣṭādhigatābhyām
|
प्रनष्टाधिगतेभ्यः
pranaṣṭādhigatebhyaḥ
|
Genitive |
प्रनष्टाधिगतस्य
pranaṣṭādhigatasya
|
प्रनष्टाधिगतयोः
pranaṣṭādhigatayoḥ
|
प्रनष्टाधिगतानाम्
pranaṣṭādhigatānām
|
Locative |
प्रनष्टाधिगते
pranaṣṭādhigate
|
प्रनष्टाधिगतयोः
pranaṣṭādhigatayoḥ
|
प्रनष्टाधिगतेषु
pranaṣṭādhigateṣu
|