Singular | Dual | Plural | |
Nominative |
प्रणसः
praṇasaḥ |
प्रणसौ
praṇasau |
प्रणसाः
praṇasāḥ |
Vocative |
प्रणस
praṇasa |
प्रणसौ
praṇasau |
प्रणसाः
praṇasāḥ |
Accusative |
प्रणसम्
praṇasam |
प्रणसौ
praṇasau |
प्रणसान्
praṇasān |
Instrumental |
प्रणसेन
praṇasena |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसैः
praṇasaiḥ |
Dative |
प्रणसाय
praṇasāya |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसेभ्यः
praṇasebhyaḥ |
Ablative |
प्रणसात्
praṇasāt |
प्रणसाभ्याम्
praṇasābhyām |
प्रणसेभ्यः
praṇasebhyaḥ |
Genitive |
प्रणसस्य
praṇasasya |
प्रणसयोः
praṇasayoḥ |
प्रणसानाम्
praṇasānām |
Locative |
प्रणसे
praṇase |
प्रणसयोः
praṇasayoḥ |
प्रणसेषु
praṇaseṣu |