Singular | Dual | Plural | |
Nominative |
अग्निभ्राजः
agnibhrājaḥ |
अग्निभ्राजसी
agnibhrājasī |
अग्निभ्राजांसि
agnibhrājāṁsi |
Vocative |
अग्निभ्राजः
agnibhrājaḥ |
अग्निभ्राजसी
agnibhrājasī |
अग्निभ्राजांसि
agnibhrājāṁsi |
Accusative |
अग्निभ्राजः
agnibhrājaḥ |
अग्निभ्राजसी
agnibhrājasī |
अग्निभ्राजांसि
agnibhrājāṁsi |
Instrumental |
अग्निभ्राजसा
agnibhrājasā |
अग्निभ्राजोभ्याम्
agnibhrājobhyām |
अग्निभ्राजोभिः
agnibhrājobhiḥ |
Dative |
अग्निभ्राजसे
agnibhrājase |
अग्निभ्राजोभ्याम्
agnibhrājobhyām |
अग्निभ्राजोभ्यः
agnibhrājobhyaḥ |
Ablative |
अग्निभ्राजसः
agnibhrājasaḥ |
अग्निभ्राजोभ्याम्
agnibhrājobhyām |
अग्निभ्राजोभ्यः
agnibhrājobhyaḥ |
Genitive |
अग्निभ्राजसः
agnibhrājasaḥ |
अग्निभ्राजसोः
agnibhrājasoḥ |
अग्निभ्राजसाम्
agnibhrājasām |
Locative |
अग्निभ्राजसि
agnibhrājasi |
अग्निभ्राजसोः
agnibhrājasoḥ |
अग्निभ्राजःसु
agnibhrājaḥsu अग्निभ्राजस्सु agnibhrājassu |