Sanskrit tools

Sanskrit declension


Declension of अग्निमन्था agnimanthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निमन्था agnimanthā
अग्निमन्थे agnimanthe
अग्निमन्थाः agnimanthāḥ
Vocative अग्निमन्थे agnimanthe
अग्निमन्थे agnimanthe
अग्निमन्थाः agnimanthāḥ
Accusative अग्निमन्थाम् agnimanthām
अग्निमन्थे agnimanthe
अग्निमन्थाः agnimanthāḥ
Instrumental अग्निमन्थया agnimanthayā
अग्निमन्थाभ्याम् agnimanthābhyām
अग्निमन्थाभिः agnimanthābhiḥ
Dative अग्निमन्थायै agnimanthāyai
अग्निमन्थाभ्याम् agnimanthābhyām
अग्निमन्थाभ्यः agnimanthābhyaḥ
Ablative अग्निमन्थायाः agnimanthāyāḥ
अग्निमन्थाभ्याम् agnimanthābhyām
अग्निमन्थाभ्यः agnimanthābhyaḥ
Genitive अग्निमन्थायाः agnimanthāyāḥ
अग्निमन्थयोः agnimanthayoḥ
अग्निमन्थानाम् agnimanthānām
Locative अग्निमन्थायाम् agnimanthāyām
अग्निमन्थयोः agnimanthayoḥ
अग्निमन्थासु agnimanthāsu