Sanskrit tools

Sanskrit declension


Declension of अग्निमन्थ agnimantha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अग्निमन्थम् agnimantham
अग्निमन्थे agnimanthe
अग्निमन्थानि agnimanthāni
Vocative अग्निमन्थ agnimantha
अग्निमन्थे agnimanthe
अग्निमन्थानि agnimanthāni
Accusative अग्निमन्थम् agnimantham
अग्निमन्थे agnimanthe
अग्निमन्थानि agnimanthāni
Instrumental अग्निमन्थेन agnimanthena
अग्निमन्थाभ्याम् agnimanthābhyām
अग्निमन्थैः agnimanthaiḥ
Dative अग्निमन्थाय agnimanthāya
अग्निमन्थाभ्याम् agnimanthābhyām
अग्निमन्थेभ्यः agnimanthebhyaḥ
Ablative अग्निमन्थात् agnimanthāt
अग्निमन्थाभ्याम् agnimanthābhyām
अग्निमन्थेभ्यः agnimanthebhyaḥ
Genitive अग्निमन्थस्य agnimanthasya
अग्निमन्थयोः agnimanthayoḥ
अग्निमन्थानाम् agnimanthānām
Locative अग्निमन्थे agnimanthe
अग्निमन्थयोः agnimanthayoḥ
अग्निमन्थेषु agnimantheṣu