| Singular | Dual | Plural |
Nominative |
अग्निमन्थम्
agnimantham
|
अग्निमन्थे
agnimanthe
|
अग्निमन्थानि
agnimanthāni
|
Vocative |
अग्निमन्थ
agnimantha
|
अग्निमन्थे
agnimanthe
|
अग्निमन्थानि
agnimanthāni
|
Accusative |
अग्निमन्थम्
agnimantham
|
अग्निमन्थे
agnimanthe
|
अग्निमन्थानि
agnimanthāni
|
Instrumental |
अग्निमन्थेन
agnimanthena
|
अग्निमन्थाभ्याम्
agnimanthābhyām
|
अग्निमन्थैः
agnimanthaiḥ
|
Dative |
अग्निमन्थाय
agnimanthāya
|
अग्निमन्थाभ्याम्
agnimanthābhyām
|
अग्निमन्थेभ्यः
agnimanthebhyaḥ
|
Ablative |
अग्निमन्थात्
agnimanthāt
|
अग्निमन्थाभ्याम्
agnimanthābhyām
|
अग्निमन्थेभ्यः
agnimanthebhyaḥ
|
Genitive |
अग्निमन्थस्य
agnimanthasya
|
अग्निमन्थयोः
agnimanthayoḥ
|
अग्निमन्थानाम्
agnimanthānām
|
Locative |
अग्निमन्थे
agnimanthe
|
अग्निमन्थयोः
agnimanthayoḥ
|
अग्निमन्थेषु
agnimantheṣu
|