| Singular | Dual | Plural |
Nominative |
प्रतिशोभितः
pratiśobhitaḥ
|
प्रतिशोभितौ
pratiśobhitau
|
प्रतिशोभिताः
pratiśobhitāḥ
|
Vocative |
प्रतिशोभित
pratiśobhita
|
प्रतिशोभितौ
pratiśobhitau
|
प्रतिशोभिताः
pratiśobhitāḥ
|
Accusative |
प्रतिशोभितम्
pratiśobhitam
|
प्रतिशोभितौ
pratiśobhitau
|
प्रतिशोभितान्
pratiśobhitān
|
Instrumental |
प्रतिशोभितेन
pratiśobhitena
|
प्रतिशोभिताभ्याम्
pratiśobhitābhyām
|
प्रतिशोभितैः
pratiśobhitaiḥ
|
Dative |
प्रतिशोभिताय
pratiśobhitāya
|
प्रतिशोभिताभ्याम्
pratiśobhitābhyām
|
प्रतिशोभितेभ्यः
pratiśobhitebhyaḥ
|
Ablative |
प्रतिशोभितात्
pratiśobhitāt
|
प्रतिशोभिताभ्याम्
pratiśobhitābhyām
|
प्रतिशोभितेभ्यः
pratiśobhitebhyaḥ
|
Genitive |
प्रतिशोभितस्य
pratiśobhitasya
|
प्रतिशोभितयोः
pratiśobhitayoḥ
|
प्रतिशोभितानाम्
pratiśobhitānām
|
Locative |
प्रतिशोभिते
pratiśobhite
|
प्रतिशोभितयोः
pratiśobhitayoḥ
|
प्रतिशोभितेषु
pratiśobhiteṣu
|