Sanskrit tools

Sanskrit declension


Declension of प्रतिशोभिता pratiśobhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिशोभिता pratiśobhitā
प्रतिशोभिते pratiśobhite
प्रतिशोभिताः pratiśobhitāḥ
Vocative प्रतिशोभिते pratiśobhite
प्रतिशोभिते pratiśobhite
प्रतिशोभिताः pratiśobhitāḥ
Accusative प्रतिशोभिताम् pratiśobhitām
प्रतिशोभिते pratiśobhite
प्रतिशोभिताः pratiśobhitāḥ
Instrumental प्रतिशोभितया pratiśobhitayā
प्रतिशोभिताभ्याम् pratiśobhitābhyām
प्रतिशोभिताभिः pratiśobhitābhiḥ
Dative प्रतिशोभितायै pratiśobhitāyai
प्रतिशोभिताभ्याम् pratiśobhitābhyām
प्रतिशोभिताभ्यः pratiśobhitābhyaḥ
Ablative प्रतिशोभितायाः pratiśobhitāyāḥ
प्रतिशोभिताभ्याम् pratiśobhitābhyām
प्रतिशोभिताभ्यः pratiśobhitābhyaḥ
Genitive प्रतिशोभितायाः pratiśobhitāyāḥ
प्रतिशोभितयोः pratiśobhitayoḥ
प्रतिशोभितानाम् pratiśobhitānām
Locative प्रतिशोभितायाम् pratiśobhitāyām
प्रतिशोभितयोः pratiśobhitayoḥ
प्रतिशोभितासु pratiśobhitāsu