| Singular | Dual | Plural |
Nominative |
प्रतिशोभिता
pratiśobhitā
|
प्रतिशोभिते
pratiśobhite
|
प्रतिशोभिताः
pratiśobhitāḥ
|
Vocative |
प्रतिशोभिते
pratiśobhite
|
प्रतिशोभिते
pratiśobhite
|
प्रतिशोभिताः
pratiśobhitāḥ
|
Accusative |
प्रतिशोभिताम्
pratiśobhitām
|
प्रतिशोभिते
pratiśobhite
|
प्रतिशोभिताः
pratiśobhitāḥ
|
Instrumental |
प्रतिशोभितया
pratiśobhitayā
|
प्रतिशोभिताभ्याम्
pratiśobhitābhyām
|
प्रतिशोभिताभिः
pratiśobhitābhiḥ
|
Dative |
प्रतिशोभितायै
pratiśobhitāyai
|
प्रतिशोभिताभ्याम्
pratiśobhitābhyām
|
प्रतिशोभिताभ्यः
pratiśobhitābhyaḥ
|
Ablative |
प्रतिशोभितायाः
pratiśobhitāyāḥ
|
प्रतिशोभिताभ्याम्
pratiśobhitābhyām
|
प्रतिशोभिताभ्यः
pratiśobhitābhyaḥ
|
Genitive |
प्रतिशोभितायाः
pratiśobhitāyāḥ
|
प्रतिशोभितयोः
pratiśobhitayoḥ
|
प्रतिशोभितानाम्
pratiśobhitānām
|
Locative |
प्रतिशोभितायाम्
pratiśobhitāyām
|
प्रतिशोभितयोः
pratiśobhitayoḥ
|
प्रतिशोभितासु
pratiśobhitāsu
|