Sanskrit tools

Sanskrit declension


Declension of प्रतिशोभित pratiśobhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिशोभितम् pratiśobhitam
प्रतिशोभिते pratiśobhite
प्रतिशोभितानि pratiśobhitāni
Vocative प्रतिशोभित pratiśobhita
प्रतिशोभिते pratiśobhite
प्रतिशोभितानि pratiśobhitāni
Accusative प्रतिशोभितम् pratiśobhitam
प्रतिशोभिते pratiśobhite
प्रतिशोभितानि pratiśobhitāni
Instrumental प्रतिशोभितेन pratiśobhitena
प्रतिशोभिताभ्याम् pratiśobhitābhyām
प्रतिशोभितैः pratiśobhitaiḥ
Dative प्रतिशोभिताय pratiśobhitāya
प्रतिशोभिताभ्याम् pratiśobhitābhyām
प्रतिशोभितेभ्यः pratiśobhitebhyaḥ
Ablative प्रतिशोभितात् pratiśobhitāt
प्रतिशोभिताभ्याम् pratiśobhitābhyām
प्रतिशोभितेभ्यः pratiśobhitebhyaḥ
Genitive प्रतिशोभितस्य pratiśobhitasya
प्रतिशोभितयोः pratiśobhitayoḥ
प्रतिशोभितानाम् pratiśobhitānām
Locative प्रतिशोभिते pratiśobhite
प्रतिशोभितयोः pratiśobhitayoḥ
प्रतिशोभितेषु pratiśobhiteṣu