| Singular | Dual | Plural |
Nominative |
प्रतिश्रमः
pratiśramaḥ
|
प्रतिश्रमौ
pratiśramau
|
प्रतिश्रमाः
pratiśramāḥ
|
Vocative |
प्रतिश्रम
pratiśrama
|
प्रतिश्रमौ
pratiśramau
|
प्रतिश्रमाः
pratiśramāḥ
|
Accusative |
प्रतिश्रमम्
pratiśramam
|
प्रतिश्रमौ
pratiśramau
|
प्रतिश्रमान्
pratiśramān
|
Instrumental |
प्रतिश्रमेण
pratiśrameṇa
|
प्रतिश्रमाभ्याम्
pratiśramābhyām
|
प्रतिश्रमैः
pratiśramaiḥ
|
Dative |
प्रतिश्रमाय
pratiśramāya
|
प्रतिश्रमाभ्याम्
pratiśramābhyām
|
प्रतिश्रमेभ्यः
pratiśramebhyaḥ
|
Ablative |
प्रतिश्रमात्
pratiśramāt
|
प्रतिश्रमाभ्याम्
pratiśramābhyām
|
प्रतिश्रमेभ्यः
pratiśramebhyaḥ
|
Genitive |
प्रतिश्रमस्य
pratiśramasya
|
प्रतिश्रमयोः
pratiśramayoḥ
|
प्रतिश्रमाणाम्
pratiśramāṇām
|
Locative |
प्रतिश्रमे
pratiśrame
|
प्रतिश्रमयोः
pratiśramayoḥ
|
प्रतिश्रमेषु
pratiśrameṣu
|