| Singular | Dual | Plural |
Nominative |
प्रतिश्रवा
pratiśravā
|
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवाः
pratiśravāḥ
|
Vocative |
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवाः
pratiśravāḥ
|
Accusative |
प्रतिश्रवाम्
pratiśravām
|
प्रतिश्रवे
pratiśrave
|
प्रतिश्रवाः
pratiśravāḥ
|
Instrumental |
प्रतिश्रवया
pratiśravayā
|
प्रतिश्रवाभ्याम्
pratiśravābhyām
|
प्रतिश्रवाभिः
pratiśravābhiḥ
|
Dative |
प्रतिश्रवायै
pratiśravāyai
|
प्रतिश्रवाभ्याम्
pratiśravābhyām
|
प्रतिश्रवाभ्यः
pratiśravābhyaḥ
|
Ablative |
प्रतिश्रवायाः
pratiśravāyāḥ
|
प्रतिश्रवाभ्याम्
pratiśravābhyām
|
प्रतिश्रवाभ्यः
pratiśravābhyaḥ
|
Genitive |
प्रतिश्रवायाः
pratiśravāyāḥ
|
प्रतिश्रवयोः
pratiśravayoḥ
|
प्रतिश्रवाणाम्
pratiśravāṇām
|
Locative |
प्रतिश्रवायाम्
pratiśravāyām
|
प्रतिश्रवयोः
pratiśravayoḥ
|
प्रतिश्रवासु
pratiśravāsu
|