| Singular | Dual | Plural |
Nominative |
प्रतिश्रवणम्
pratiśravaṇam
|
प्रतिश्रवणे
pratiśravaṇe
|
प्रतिश्रवणानि
pratiśravaṇāni
|
Vocative |
प्रतिश्रवण
pratiśravaṇa
|
प्रतिश्रवणे
pratiśravaṇe
|
प्रतिश्रवणानि
pratiśravaṇāni
|
Accusative |
प्रतिश्रवणम्
pratiśravaṇam
|
प्रतिश्रवणे
pratiśravaṇe
|
प्रतिश्रवणानि
pratiśravaṇāni
|
Instrumental |
प्रतिश्रवणेन
pratiśravaṇena
|
प्रतिश्रवणाभ्याम्
pratiśravaṇābhyām
|
प्रतिश्रवणैः
pratiśravaṇaiḥ
|
Dative |
प्रतिश्रवणाय
pratiśravaṇāya
|
प्रतिश्रवणाभ्याम्
pratiśravaṇābhyām
|
प्रतिश्रवणेभ्यः
pratiśravaṇebhyaḥ
|
Ablative |
प्रतिश्रवणात्
pratiśravaṇāt
|
प्रतिश्रवणाभ्याम्
pratiśravaṇābhyām
|
प्रतिश्रवणेभ्यः
pratiśravaṇebhyaḥ
|
Genitive |
प्रतिश्रवणस्य
pratiśravaṇasya
|
प्रतिश्रवणयोः
pratiśravaṇayoḥ
|
प्रतिश्रवणानाम्
pratiśravaṇānām
|
Locative |
प्रतिश्रवणे
pratiśravaṇe
|
प्रतिश्रवणयोः
pratiśravaṇayoḥ
|
प्रतिश्रवणेषु
pratiśravaṇeṣu
|