Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रवण pratiśravaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिश्रवणम् pratiśravaṇam
प्रतिश्रवणे pratiśravaṇe
प्रतिश्रवणानि pratiśravaṇāni
Vocative प्रतिश्रवण pratiśravaṇa
प्रतिश्रवणे pratiśravaṇe
प्रतिश्रवणानि pratiśravaṇāni
Accusative प्रतिश्रवणम् pratiśravaṇam
प्रतिश्रवणे pratiśravaṇe
प्रतिश्रवणानि pratiśravaṇāni
Instrumental प्रतिश्रवणेन pratiśravaṇena
प्रतिश्रवणाभ्याम् pratiśravaṇābhyām
प्रतिश्रवणैः pratiśravaṇaiḥ
Dative प्रतिश्रवणाय pratiśravaṇāya
प्रतिश्रवणाभ्याम् pratiśravaṇābhyām
प्रतिश्रवणेभ्यः pratiśravaṇebhyaḥ
Ablative प्रतिश्रवणात् pratiśravaṇāt
प्रतिश्रवणाभ्याम् pratiśravaṇābhyām
प्रतिश्रवणेभ्यः pratiśravaṇebhyaḥ
Genitive प्रतिश्रवणस्य pratiśravaṇasya
प्रतिश्रवणयोः pratiśravaṇayoḥ
प्रतिश्रवणानाम् pratiśravaṇānām
Locative प्रतिश्रवणे pratiśravaṇe
प्रतिश्रवणयोः pratiśravaṇayoḥ
प्रतिश्रवणेषु pratiśravaṇeṣu