Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रुत pratiśruta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिश्रुतम् pratiśrutam
प्रतिश्रुते pratiśrute
प्रतिश्रुतानि pratiśrutāni
Vocative प्रतिश्रुत pratiśruta
प्रतिश्रुते pratiśrute
प्रतिश्रुतानि pratiśrutāni
Accusative प्रतिश्रुतम् pratiśrutam
प्रतिश्रुते pratiśrute
प्रतिश्रुतानि pratiśrutāni
Instrumental प्रतिश्रुतेन pratiśrutena
प्रतिश्रुताभ्याम् pratiśrutābhyām
प्रतिश्रुतैः pratiśrutaiḥ
Dative प्रतिश्रुताय pratiśrutāya
प्रतिश्रुताभ्याम् pratiśrutābhyām
प्रतिश्रुतेभ्यः pratiśrutebhyaḥ
Ablative प्रतिश्रुतात् pratiśrutāt
प्रतिश्रुताभ्याम् pratiśrutābhyām
प्रतिश्रुतेभ्यः pratiśrutebhyaḥ
Genitive प्रतिश्रुतस्य pratiśrutasya
प्रतिश्रुतयोः pratiśrutayoḥ
प्रतिश्रुतानाम् pratiśrutānām
Locative प्रतिश्रुते pratiśrute
प्रतिश्रुतयोः pratiśrutayoḥ
प्रतिश्रुतेषु pratiśruteṣu