| Singular | Dual | Plural |
Nominative |
प्रतिश्रुतम्
pratiśrutam
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुतानि
pratiśrutāni
|
Vocative |
प्रतिश्रुत
pratiśruta
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुतानि
pratiśrutāni
|
Accusative |
प्रतिश्रुतम्
pratiśrutam
|
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुतानि
pratiśrutāni
|
Instrumental |
प्रतिश्रुतेन
pratiśrutena
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुतैः
pratiśrutaiḥ
|
Dative |
प्रतिश्रुताय
pratiśrutāya
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुतेभ्यः
pratiśrutebhyaḥ
|
Ablative |
प्रतिश्रुतात्
pratiśrutāt
|
प्रतिश्रुताभ्याम्
pratiśrutābhyām
|
प्रतिश्रुतेभ्यः
pratiśrutebhyaḥ
|
Genitive |
प्रतिश्रुतस्य
pratiśrutasya
|
प्रतिश्रुतयोः
pratiśrutayoḥ
|
प्रतिश्रुतानाम्
pratiśrutānām
|
Locative |
प्रतिश्रुते
pratiśrute
|
प्रतिश्रुतयोः
pratiśrutayoḥ
|
प्रतिश्रुतेषु
pratiśruteṣu
|