Sanskrit tools

Sanskrit declension


Declension of प्रतिश्रुत्का pratiśrutkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिश्रुत्का pratiśrutkā
प्रतिश्रुत्के pratiśrutke
प्रतिश्रुत्काः pratiśrutkāḥ
Vocative प्रतिश्रुत्के pratiśrutke
प्रतिश्रुत्के pratiśrutke
प्रतिश्रुत्काः pratiśrutkāḥ
Accusative प्रतिश्रुत्काम् pratiśrutkām
प्रतिश्रुत्के pratiśrutke
प्रतिश्रुत्काः pratiśrutkāḥ
Instrumental प्रतिश्रुत्कया pratiśrutkayā
प्रतिश्रुत्काभ्याम् pratiśrutkābhyām
प्रतिश्रुत्काभिः pratiśrutkābhiḥ
Dative प्रतिश्रुत्कायै pratiśrutkāyai
प्रतिश्रुत्काभ्याम् pratiśrutkābhyām
प्रतिश्रुत्काभ्यः pratiśrutkābhyaḥ
Ablative प्रतिश्रुत्कायाः pratiśrutkāyāḥ
प्रतिश्रुत्काभ्याम् pratiśrutkābhyām
प्रतिश्रुत्काभ्यः pratiśrutkābhyaḥ
Genitive प्रतिश्रुत्कायाः pratiśrutkāyāḥ
प्रतिश्रुत्कयोः pratiśrutkayoḥ
प्रतिश्रुत्कानाम् pratiśrutkānām
Locative प्रतिश्रुत्कायाम् pratiśrutkāyām
प्रतिश्रुत्कयोः pratiśrutkayoḥ
प्रतिश्रुत्कासु pratiśrutkāsu