| Singular | Dual | Plural |
Nominative |
प्रतिश्रोता
pratiśrotā
|
प्रतिश्रोतारौ
pratiśrotārau
|
प्रतिश्रोतारः
pratiśrotāraḥ
|
Vocative |
प्रतिश्रोतः
pratiśrotaḥ
|
प्रतिश्रोतारौ
pratiśrotārau
|
प्रतिश्रोतारः
pratiśrotāraḥ
|
Accusative |
प्रतिश्रोतारम्
pratiśrotāram
|
प्रतिश्रोतारौ
pratiśrotārau
|
प्रतिश्रोतॄन्
pratiśrotṝn
|
Instrumental |
प्रतिश्रोत्रा
pratiśrotrā
|
प्रतिश्रोतृभ्याम्
pratiśrotṛbhyām
|
प्रतिश्रोतृभिः
pratiśrotṛbhiḥ
|
Dative |
प्रतिश्रोत्रे
pratiśrotre
|
प्रतिश्रोतृभ्याम्
pratiśrotṛbhyām
|
प्रतिश्रोतृभ्यः
pratiśrotṛbhyaḥ
|
Ablative |
प्रतिश्रोतुः
pratiśrotuḥ
|
प्रतिश्रोतृभ्याम्
pratiśrotṛbhyām
|
प्रतिश्रोतृभ्यः
pratiśrotṛbhyaḥ
|
Genitive |
प्रतिश्रोतुः
pratiśrotuḥ
|
प्रतिश्रोत्रोः
pratiśrotroḥ
|
प्रतिश्रोतॄणाम्
pratiśrotṝṇām
|
Locative |
प्रतिश्रोतरि
pratiśrotari
|
प्रतिश्रोत्रोः
pratiśrotroḥ
|
प्रतिश्रोतृषु
pratiśrotṛṣu
|