Sanskrit tools

Sanskrit declension


Declension of प्रतिषिच्य pratiṣicya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषिच्यम् pratiṣicyam
प्रतिषिच्ये pratiṣicye
प्रतिषिच्यानि pratiṣicyāni
Vocative प्रतिषिच्य pratiṣicya
प्रतिषिच्ये pratiṣicye
प्रतिषिच्यानि pratiṣicyāni
Accusative प्रतिषिच्यम् pratiṣicyam
प्रतिषिच्ये pratiṣicye
प्रतिषिच्यानि pratiṣicyāni
Instrumental प्रतिषिच्येन pratiṣicyena
प्रतिषिच्याभ्याम् pratiṣicyābhyām
प्रतिषिच्यैः pratiṣicyaiḥ
Dative प्रतिषिच्याय pratiṣicyāya
प्रतिषिच्याभ्याम् pratiṣicyābhyām
प्रतिषिच्येभ्यः pratiṣicyebhyaḥ
Ablative प्रतिषिच्यात् pratiṣicyāt
प्रतिषिच्याभ्याम् pratiṣicyābhyām
प्रतिषिच्येभ्यः pratiṣicyebhyaḥ
Genitive प्रतिषिच्यस्य pratiṣicyasya
प्रतिषिच्ययोः pratiṣicyayoḥ
प्रतिषिच्यानाम् pratiṣicyānām
Locative प्रतिषिच्ये pratiṣicye
प्रतिषिच्ययोः pratiṣicyayoḥ
प्रतिषिच्येषु pratiṣicyeṣu