| Singular | Dual | Plural |
Nominative |
प्रतिषिच्यम्
pratiṣicyam
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्यानि
pratiṣicyāni
|
Vocative |
प्रतिषिच्य
pratiṣicya
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्यानि
pratiṣicyāni
|
Accusative |
प्रतिषिच्यम्
pratiṣicyam
|
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्यानि
pratiṣicyāni
|
Instrumental |
प्रतिषिच्येन
pratiṣicyena
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्यैः
pratiṣicyaiḥ
|
Dative |
प्रतिषिच्याय
pratiṣicyāya
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्येभ्यः
pratiṣicyebhyaḥ
|
Ablative |
प्रतिषिच्यात्
pratiṣicyāt
|
प्रतिषिच्याभ्याम्
pratiṣicyābhyām
|
प्रतिषिच्येभ्यः
pratiṣicyebhyaḥ
|
Genitive |
प्रतिषिच्यस्य
pratiṣicyasya
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्यानाम्
pratiṣicyānām
|
Locative |
प्रतिषिच्ये
pratiṣicye
|
प्रतिषिच्ययोः
pratiṣicyayoḥ
|
प्रतिषिच्येषु
pratiṣicyeṣu
|