| Singular | Dual | Plural |
Nominative |
प्रतिषेकः
pratiṣekaḥ
|
प्रतिषेकौ
pratiṣekau
|
प्रतिषेकाः
pratiṣekāḥ
|
Vocative |
प्रतिषेक
pratiṣeka
|
प्रतिषेकौ
pratiṣekau
|
प्रतिषेकाः
pratiṣekāḥ
|
Accusative |
प्रतिषेकम्
pratiṣekam
|
प्रतिषेकौ
pratiṣekau
|
प्रतिषेकान्
pratiṣekān
|
Instrumental |
प्रतिषेकेण
pratiṣekeṇa
|
प्रतिषेकाभ्याम्
pratiṣekābhyām
|
प्रतिषेकैः
pratiṣekaiḥ
|
Dative |
प्रतिषेकाय
pratiṣekāya
|
प्रतिषेकाभ्याम्
pratiṣekābhyām
|
प्रतिषेकेभ्यः
pratiṣekebhyaḥ
|
Ablative |
प्रतिषेकात्
pratiṣekāt
|
प्रतिषेकाभ्याम्
pratiṣekābhyām
|
प्रतिषेकेभ्यः
pratiṣekebhyaḥ
|
Genitive |
प्रतिषेकस्य
pratiṣekasya
|
प्रतिषेकयोः
pratiṣekayoḥ
|
प्रतिषेकाणाम्
pratiṣekāṇām
|
Locative |
प्रतिषेके
pratiṣeke
|
प्रतिषेकयोः
pratiṣekayoḥ
|
प्रतिषेकेषु
pratiṣekeṣu
|