Sanskrit tools

Sanskrit declension


Declension of प्रतिषेक pratiṣeka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेकः pratiṣekaḥ
प्रतिषेकौ pratiṣekau
प्रतिषेकाः pratiṣekāḥ
Vocative प्रतिषेक pratiṣeka
प्रतिषेकौ pratiṣekau
प्रतिषेकाः pratiṣekāḥ
Accusative प्रतिषेकम् pratiṣekam
प्रतिषेकौ pratiṣekau
प्रतिषेकान् pratiṣekān
Instrumental प्रतिषेकेण pratiṣekeṇa
प्रतिषेकाभ्याम् pratiṣekābhyām
प्रतिषेकैः pratiṣekaiḥ
Dative प्रतिषेकाय pratiṣekāya
प्रतिषेकाभ्याम् pratiṣekābhyām
प्रतिषेकेभ्यः pratiṣekebhyaḥ
Ablative प्रतिषेकात् pratiṣekāt
प्रतिषेकाभ्याम् pratiṣekābhyām
प्रतिषेकेभ्यः pratiṣekebhyaḥ
Genitive प्रतिषेकस्य pratiṣekasya
प्रतिषेकयोः pratiṣekayoḥ
प्रतिषेकाणाम् pratiṣekāṇām
Locative प्रतिषेके pratiṣeke
प्रतिषेकयोः pratiṣekayoḥ
प्रतिषेकेषु pratiṣekeṣu