| Singular | Dual | Plural |
Nominative |
प्रतिषेक्यः
pratiṣekyaḥ
|
प्रतिषेक्यौ
pratiṣekyau
|
प्रतिषेक्याः
pratiṣekyāḥ
|
Vocative |
प्रतिषेक्य
pratiṣekya
|
प्रतिषेक्यौ
pratiṣekyau
|
प्रतिषेक्याः
pratiṣekyāḥ
|
Accusative |
प्रतिषेक्यम्
pratiṣekyam
|
प्रतिषेक्यौ
pratiṣekyau
|
प्रतिषेक्यान्
pratiṣekyān
|
Instrumental |
प्रतिषेक्येण
pratiṣekyeṇa
|
प्रतिषेक्याभ्याम्
pratiṣekyābhyām
|
प्रतिषेक्यैः
pratiṣekyaiḥ
|
Dative |
प्रतिषेक्याय
pratiṣekyāya
|
प्रतिषेक्याभ्याम्
pratiṣekyābhyām
|
प्रतिषेक्येभ्यः
pratiṣekyebhyaḥ
|
Ablative |
प्रतिषेक्यात्
pratiṣekyāt
|
प्रतिषेक्याभ्याम्
pratiṣekyābhyām
|
प्रतिषेक्येभ्यः
pratiṣekyebhyaḥ
|
Genitive |
प्रतिषेक्यस्य
pratiṣekyasya
|
प्रतिषेक्ययोः
pratiṣekyayoḥ
|
प्रतिषेक्याणाम्
pratiṣekyāṇām
|
Locative |
प्रतिषेक्ये
pratiṣekye
|
प्रतिषेक्ययोः
pratiṣekyayoḥ
|
प्रतिषेक्येषु
pratiṣekyeṣu
|