Sanskrit tools

Sanskrit declension


Declension of प्रतिषेक्य pratiṣekya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेक्यम् pratiṣekyam
प्रतिषेक्ये pratiṣekye
प्रतिषेक्याणि pratiṣekyāṇi
Vocative प्रतिषेक्य pratiṣekya
प्रतिषेक्ये pratiṣekye
प्रतिषेक्याणि pratiṣekyāṇi
Accusative प्रतिषेक्यम् pratiṣekyam
प्रतिषेक्ये pratiṣekye
प्रतिषेक्याणि pratiṣekyāṇi
Instrumental प्रतिषेक्येण pratiṣekyeṇa
प्रतिषेक्याभ्याम् pratiṣekyābhyām
प्रतिषेक्यैः pratiṣekyaiḥ
Dative प्रतिषेक्याय pratiṣekyāya
प्रतिषेक्याभ्याम् pratiṣekyābhyām
प्रतिषेक्येभ्यः pratiṣekyebhyaḥ
Ablative प्रतिषेक्यात् pratiṣekyāt
प्रतिषेक्याभ्याम् pratiṣekyābhyām
प्रतिषेक्येभ्यः pratiṣekyebhyaḥ
Genitive प्रतिषेक्यस्य pratiṣekyasya
प्रतिषेक्ययोः pratiṣekyayoḥ
प्रतिषेक्याणाम् pratiṣekyāṇām
Locative प्रतिषेक्ये pratiṣekye
प्रतिषेक्ययोः pratiṣekyayoḥ
प्रतिषेक्येषु pratiṣekyeṣu