| Singular | Dual | Plural |
Nominative |
प्रतिषिद्धः
pratiṣiddhaḥ
|
प्रतिषिद्धौ
pratiṣiddhau
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Vocative |
प्रतिषिद्ध
pratiṣiddha
|
प्रतिषिद्धौ
pratiṣiddhau
|
प्रतिषिद्धाः
pratiṣiddhāḥ
|
Accusative |
प्रतिषिद्धम्
pratiṣiddham
|
प्रतिषिद्धौ
pratiṣiddhau
|
प्रतिषिद्धान्
pratiṣiddhān
|
Instrumental |
प्रतिषिद्धेन
pratiṣiddhena
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धैः
pratiṣiddhaiḥ
|
Dative |
प्रतिषिद्धाय
pratiṣiddhāya
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धेभ्यः
pratiṣiddhebhyaḥ
|
Ablative |
प्रतिषिद्धात्
pratiṣiddhāt
|
प्रतिषिद्धाभ्याम्
pratiṣiddhābhyām
|
प्रतिषिद्धेभ्यः
pratiṣiddhebhyaḥ
|
Genitive |
प्रतिषिद्धस्य
pratiṣiddhasya
|
प्रतिषिद्धयोः
pratiṣiddhayoḥ
|
प्रतिषिद्धानाम्
pratiṣiddhānām
|
Locative |
प्रतिषिद्धे
pratiṣiddhe
|
प्रतिषिद्धयोः
pratiṣiddhayoḥ
|
प्रतिषिद्धेषु
pratiṣiddheṣu
|