Sanskrit tools

Sanskrit declension


Declension of प्रतिषिद्ध pratiṣiddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषिद्धः pratiṣiddhaḥ
प्रतिषिद्धौ pratiṣiddhau
प्रतिषिद्धाः pratiṣiddhāḥ
Vocative प्रतिषिद्ध pratiṣiddha
प्रतिषिद्धौ pratiṣiddhau
प्रतिषिद्धाः pratiṣiddhāḥ
Accusative प्रतिषिद्धम् pratiṣiddham
प्रतिषिद्धौ pratiṣiddhau
प्रतिषिद्धान् pratiṣiddhān
Instrumental प्रतिषिद्धेन pratiṣiddhena
प्रतिषिद्धाभ्याम् pratiṣiddhābhyām
प्रतिषिद्धैः pratiṣiddhaiḥ
Dative प्रतिषिद्धाय pratiṣiddhāya
प्रतिषिद्धाभ्याम् pratiṣiddhābhyām
प्रतिषिद्धेभ्यः pratiṣiddhebhyaḥ
Ablative प्रतिषिद्धात् pratiṣiddhāt
प्रतिषिद्धाभ्याम् pratiṣiddhābhyām
प्रतिषिद्धेभ्यः pratiṣiddhebhyaḥ
Genitive प्रतिषिद्धस्य pratiṣiddhasya
प्रतिषिद्धयोः pratiṣiddhayoḥ
प्रतिषिद्धानाम् pratiṣiddhānām
Locative प्रतिषिद्धे pratiṣiddhe
प्रतिषिद्धयोः pratiṣiddhayoḥ
प्रतिषिद्धेषु pratiṣiddheṣu