| Singular | Dual | Plural |
Nominative |
प्रतिषिद्धवान्
pratiṣiddhavān
|
प्रतिषिद्धवन्तौ
pratiṣiddhavantau
|
प्रतिषिद्धवन्तः
pratiṣiddhavantaḥ
|
Vocative |
प्रतिषिद्धवन्
pratiṣiddhavan
|
प्रतिषिद्धवन्तौ
pratiṣiddhavantau
|
प्रतिषिद्धवन्तः
pratiṣiddhavantaḥ
|
Accusative |
प्रतिषिद्धवन्तम्
pratiṣiddhavantam
|
प्रतिषिद्धवन्तौ
pratiṣiddhavantau
|
प्रतिषिद्धवतः
pratiṣiddhavataḥ
|
Instrumental |
प्रतिषिद्धवता
pratiṣiddhavatā
|
प्रतिषिद्धवद्भ्याम्
pratiṣiddhavadbhyām
|
प्रतिषिद्धवद्भिः
pratiṣiddhavadbhiḥ
|
Dative |
प्रतिषिद्धवते
pratiṣiddhavate
|
प्रतिषिद्धवद्भ्याम्
pratiṣiddhavadbhyām
|
प्रतिषिद्धवद्भ्यः
pratiṣiddhavadbhyaḥ
|
Ablative |
प्रतिषिद्धवतः
pratiṣiddhavataḥ
|
प्रतिषिद्धवद्भ्याम्
pratiṣiddhavadbhyām
|
प्रतिषिद्धवद्भ्यः
pratiṣiddhavadbhyaḥ
|
Genitive |
प्रतिषिद्धवतः
pratiṣiddhavataḥ
|
प्रतिषिद्धवतोः
pratiṣiddhavatoḥ
|
प्रतिषिद्धवताम्
pratiṣiddhavatām
|
Locative |
प्रतिषिद्धवति
pratiṣiddhavati
|
प्रतिषिद्धवतोः
pratiṣiddhavatoḥ
|
प्रतिषिद्धवत्सु
pratiṣiddhavatsu
|