Sanskrit tools

Sanskrit declension


Declension of प्रतिषिद्धवत् pratiṣiddhavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रतिषिद्धवान् pratiṣiddhavān
प्रतिषिद्धवन्तौ pratiṣiddhavantau
प्रतिषिद्धवन्तः pratiṣiddhavantaḥ
Vocative प्रतिषिद्धवन् pratiṣiddhavan
प्रतिषिद्धवन्तौ pratiṣiddhavantau
प्रतिषिद्धवन्तः pratiṣiddhavantaḥ
Accusative प्रतिषिद्धवन्तम् pratiṣiddhavantam
प्रतिषिद्धवन्तौ pratiṣiddhavantau
प्रतिषिद्धवतः pratiṣiddhavataḥ
Instrumental प्रतिषिद्धवता pratiṣiddhavatā
प्रतिषिद्धवद्भ्याम् pratiṣiddhavadbhyām
प्रतिषिद्धवद्भिः pratiṣiddhavadbhiḥ
Dative प्रतिषिद्धवते pratiṣiddhavate
प्रतिषिद्धवद्भ्याम् pratiṣiddhavadbhyām
प्रतिषिद्धवद्भ्यः pratiṣiddhavadbhyaḥ
Ablative प्रतिषिद्धवतः pratiṣiddhavataḥ
प्रतिषिद्धवद्भ्याम् pratiṣiddhavadbhyām
प्रतिषिद्धवद्भ्यः pratiṣiddhavadbhyaḥ
Genitive प्रतिषिद्धवतः pratiṣiddhavataḥ
प्रतिषिद्धवतोः pratiṣiddhavatoḥ
प्रतिषिद्धवताम् pratiṣiddhavatām
Locative प्रतिषिद्धवति pratiṣiddhavati
प्रतिषिद्धवतोः pratiṣiddhavatoḥ
प्रतिषिद्धवत्सु pratiṣiddhavatsu