Sanskrit tools

Sanskrit declension


Declension of प्रतिषिद्धसेवन pratiṣiddhasevana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषिद्धसेवनम् pratiṣiddhasevanam
प्रतिषिद्धसेवने pratiṣiddhasevane
प्रतिषिद्धसेवनानि pratiṣiddhasevanāni
Vocative प्रतिषिद्धसेवन pratiṣiddhasevana
प्रतिषिद्धसेवने pratiṣiddhasevane
प्रतिषिद्धसेवनानि pratiṣiddhasevanāni
Accusative प्रतिषिद्धसेवनम् pratiṣiddhasevanam
प्रतिषिद्धसेवने pratiṣiddhasevane
प्रतिषिद्धसेवनानि pratiṣiddhasevanāni
Instrumental प्रतिषिद्धसेवनेन pratiṣiddhasevanena
प्रतिषिद्धसेवनाभ्याम् pratiṣiddhasevanābhyām
प्रतिषिद्धसेवनैः pratiṣiddhasevanaiḥ
Dative प्रतिषिद्धसेवनाय pratiṣiddhasevanāya
प्रतिषिद्धसेवनाभ्याम् pratiṣiddhasevanābhyām
प्रतिषिद्धसेवनेभ्यः pratiṣiddhasevanebhyaḥ
Ablative प्रतिषिद्धसेवनात् pratiṣiddhasevanāt
प्रतिषिद्धसेवनाभ्याम् pratiṣiddhasevanābhyām
प्रतिषिद्धसेवनेभ्यः pratiṣiddhasevanebhyaḥ
Genitive प्रतिषिद्धसेवनस्य pratiṣiddhasevanasya
प्रतिषिद्धसेवनयोः pratiṣiddhasevanayoḥ
प्रतिषिद्धसेवनानाम् pratiṣiddhasevanānām
Locative प्रतिषिद्धसेवने pratiṣiddhasevane
प्रतिषिद्धसेवनयोः pratiṣiddhasevanayoḥ
प्रतिषिद्धसेवनेषु pratiṣiddhasevaneṣu