| Singular | Dual | Plural |
Nominative |
प्रतिषिद्धसेवनम्
pratiṣiddhasevanam
|
प्रतिषिद्धसेवने
pratiṣiddhasevane
|
प्रतिषिद्धसेवनानि
pratiṣiddhasevanāni
|
Vocative |
प्रतिषिद्धसेवन
pratiṣiddhasevana
|
प्रतिषिद्धसेवने
pratiṣiddhasevane
|
प्रतिषिद्धसेवनानि
pratiṣiddhasevanāni
|
Accusative |
प्रतिषिद्धसेवनम्
pratiṣiddhasevanam
|
प्रतिषिद्धसेवने
pratiṣiddhasevane
|
प्रतिषिद्धसेवनानि
pratiṣiddhasevanāni
|
Instrumental |
प्रतिषिद्धसेवनेन
pratiṣiddhasevanena
|
प्रतिषिद्धसेवनाभ्याम्
pratiṣiddhasevanābhyām
|
प्रतिषिद्धसेवनैः
pratiṣiddhasevanaiḥ
|
Dative |
प्रतिषिद्धसेवनाय
pratiṣiddhasevanāya
|
प्रतिषिद्धसेवनाभ्याम्
pratiṣiddhasevanābhyām
|
प्रतिषिद्धसेवनेभ्यः
pratiṣiddhasevanebhyaḥ
|
Ablative |
प्रतिषिद्धसेवनात्
pratiṣiddhasevanāt
|
प्रतिषिद्धसेवनाभ्याम्
pratiṣiddhasevanābhyām
|
प्रतिषिद्धसेवनेभ्यः
pratiṣiddhasevanebhyaḥ
|
Genitive |
प्रतिषिद्धसेवनस्य
pratiṣiddhasevanasya
|
प्रतिषिद्धसेवनयोः
pratiṣiddhasevanayoḥ
|
प्रतिषिद्धसेवनानाम्
pratiṣiddhasevanānām
|
Locative |
प्रतिषिद्धसेवने
pratiṣiddhasevane
|
प्रतिषिद्धसेवनयोः
pratiṣiddhasevanayoḥ
|
प्रतिषिद्धसेवनेषु
pratiṣiddhasevaneṣu
|