| Singular | Dual | Plural |
Nominative |
प्रतिषिद्धसेवी
pratiṣiddhasevī
|
प्रतिषिद्धसेविनौ
pratiṣiddhasevinau
|
प्रतिषिद्धसेविनः
pratiṣiddhasevinaḥ
|
Vocative |
प्रतिषिद्धसेविन्
pratiṣiddhasevin
|
प्रतिषिद्धसेविनौ
pratiṣiddhasevinau
|
प्रतिषिद्धसेविनः
pratiṣiddhasevinaḥ
|
Accusative |
प्रतिषिद्धसेविनम्
pratiṣiddhasevinam
|
प्रतिषिद्धसेविनौ
pratiṣiddhasevinau
|
प्रतिषिद्धसेविनः
pratiṣiddhasevinaḥ
|
Instrumental |
प्रतिषिद्धसेविना
pratiṣiddhasevinā
|
प्रतिषिद्धसेविभ्याम्
pratiṣiddhasevibhyām
|
प्रतिषिद्धसेविभिः
pratiṣiddhasevibhiḥ
|
Dative |
प्रतिषिद्धसेविने
pratiṣiddhasevine
|
प्रतिषिद्धसेविभ्याम्
pratiṣiddhasevibhyām
|
प्रतिषिद्धसेविभ्यः
pratiṣiddhasevibhyaḥ
|
Ablative |
प्रतिषिद्धसेविनः
pratiṣiddhasevinaḥ
|
प्रतिषिद्धसेविभ्याम्
pratiṣiddhasevibhyām
|
प्रतिषिद्धसेविभ्यः
pratiṣiddhasevibhyaḥ
|
Genitive |
प्रतिषिद्धसेविनः
pratiṣiddhasevinaḥ
|
प्रतिषिद्धसेविनोः
pratiṣiddhasevinoḥ
|
प्रतिषिद्धसेविनाम्
pratiṣiddhasevinām
|
Locative |
प्रतिषिद्धसेविनि
pratiṣiddhasevini
|
प्रतिषिद्धसेविनोः
pratiṣiddhasevinoḥ
|
प्रतिषिद्धसेविषु
pratiṣiddhaseviṣu
|