Sanskrit tools

Sanskrit declension


Declension of प्रतिषिद्धसेविन् pratiṣiddhasevin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्रतिषिद्धसेवी pratiṣiddhasevī
प्रतिषिद्धसेविनौ pratiṣiddhasevinau
प्रतिषिद्धसेविनः pratiṣiddhasevinaḥ
Vocative प्रतिषिद्धसेविन् pratiṣiddhasevin
प्रतिषिद्धसेविनौ pratiṣiddhasevinau
प्रतिषिद्धसेविनः pratiṣiddhasevinaḥ
Accusative प्रतिषिद्धसेविनम् pratiṣiddhasevinam
प्रतिषिद्धसेविनौ pratiṣiddhasevinau
प्रतिषिद्धसेविनः pratiṣiddhasevinaḥ
Instrumental प्रतिषिद्धसेविना pratiṣiddhasevinā
प्रतिषिद्धसेविभ्याम् pratiṣiddhasevibhyām
प्रतिषिद्धसेविभिः pratiṣiddhasevibhiḥ
Dative प्रतिषिद्धसेविने pratiṣiddhasevine
प्रतिषिद्धसेविभ्याम् pratiṣiddhasevibhyām
प्रतिषिद्धसेविभ्यः pratiṣiddhasevibhyaḥ
Ablative प्रतिषिद्धसेविनः pratiṣiddhasevinaḥ
प्रतिषिद्धसेविभ्याम् pratiṣiddhasevibhyām
प्रतिषिद्धसेविभ्यः pratiṣiddhasevibhyaḥ
Genitive प्रतिषिद्धसेविनः pratiṣiddhasevinaḥ
प्रतिषिद्धसेविनोः pratiṣiddhasevinoḥ
प्रतिषिद्धसेविनाम् pratiṣiddhasevinām
Locative प्रतिषिद्धसेविनि pratiṣiddhasevini
प्रतिषिद्धसेविनोः pratiṣiddhasevinoḥ
प्रतिषिद्धसेविषु pratiṣiddhaseviṣu