Sanskrit tools

Sanskrit declension


Declension of प्रतिषेद्धव्य pratiṣeddhavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेद्धव्यः pratiṣeddhavyaḥ
प्रतिषेद्धव्यौ pratiṣeddhavyau
प्रतिषेद्धव्याः pratiṣeddhavyāḥ
Vocative प्रतिषेद्धव्य pratiṣeddhavya
प्रतिषेद्धव्यौ pratiṣeddhavyau
प्रतिषेद्धव्याः pratiṣeddhavyāḥ
Accusative प्रतिषेद्धव्यम् pratiṣeddhavyam
प्रतिषेद्धव्यौ pratiṣeddhavyau
प्रतिषेद्धव्यान् pratiṣeddhavyān
Instrumental प्रतिषेद्धव्येन pratiṣeddhavyena
प्रतिषेद्धव्याभ्याम् pratiṣeddhavyābhyām
प्रतिषेद्धव्यैः pratiṣeddhavyaiḥ
Dative प्रतिषेद्धव्याय pratiṣeddhavyāya
प्रतिषेद्धव्याभ्याम् pratiṣeddhavyābhyām
प्रतिषेद्धव्येभ्यः pratiṣeddhavyebhyaḥ
Ablative प्रतिषेद्धव्यात् pratiṣeddhavyāt
प्रतिषेद्धव्याभ्याम् pratiṣeddhavyābhyām
प्रतिषेद्धव्येभ्यः pratiṣeddhavyebhyaḥ
Genitive प्रतिषेद्धव्यस्य pratiṣeddhavyasya
प्रतिषेद्धव्ययोः pratiṣeddhavyayoḥ
प्रतिषेद्धव्यानाम् pratiṣeddhavyānām
Locative प्रतिषेद्धव्ये pratiṣeddhavye
प्रतिषेद्धव्ययोः pratiṣeddhavyayoḥ
प्रतिषेद्धव्येषु pratiṣeddhavyeṣu