| Singular | Dual | Plural |
Nominative |
प्रतिषेद्धव्यः
pratiṣeddhavyaḥ
|
प्रतिषेद्धव्यौ
pratiṣeddhavyau
|
प्रतिषेद्धव्याः
pratiṣeddhavyāḥ
|
Vocative |
प्रतिषेद्धव्य
pratiṣeddhavya
|
प्रतिषेद्धव्यौ
pratiṣeddhavyau
|
प्रतिषेद्धव्याः
pratiṣeddhavyāḥ
|
Accusative |
प्रतिषेद्धव्यम्
pratiṣeddhavyam
|
प्रतिषेद्धव्यौ
pratiṣeddhavyau
|
प्रतिषेद्धव्यान्
pratiṣeddhavyān
|
Instrumental |
प्रतिषेद्धव्येन
pratiṣeddhavyena
|
प्रतिषेद्धव्याभ्याम्
pratiṣeddhavyābhyām
|
प्रतिषेद्धव्यैः
pratiṣeddhavyaiḥ
|
Dative |
प्रतिषेद्धव्याय
pratiṣeddhavyāya
|
प्रतिषेद्धव्याभ्याम्
pratiṣeddhavyābhyām
|
प्रतिषेद्धव्येभ्यः
pratiṣeddhavyebhyaḥ
|
Ablative |
प्रतिषेद्धव्यात्
pratiṣeddhavyāt
|
प्रतिषेद्धव्याभ्याम्
pratiṣeddhavyābhyām
|
प्रतिषेद्धव्येभ्यः
pratiṣeddhavyebhyaḥ
|
Genitive |
प्रतिषेद्धव्यस्य
pratiṣeddhavyasya
|
प्रतिषेद्धव्ययोः
pratiṣeddhavyayoḥ
|
प्रतिषेद्धव्यानाम्
pratiṣeddhavyānām
|
Locative |
प्रतिषेद्धव्ये
pratiṣeddhavye
|
प्रतिषेद्धव्ययोः
pratiṣeddhavyayoḥ
|
प्रतिषेद्धव्येषु
pratiṣeddhavyeṣu
|