| Singular | Dual | Plural |
Nominative |
प्रतिषेद्धा
pratiṣeddhā
|
प्रतिषेद्धारौ
pratiṣeddhārau
|
प्रतिषेद्धारः
pratiṣeddhāraḥ
|
Vocative |
प्रतिषेद्धः
pratiṣeddhaḥ
|
प्रतिषेद्धारौ
pratiṣeddhārau
|
प्रतिषेद्धारः
pratiṣeddhāraḥ
|
Accusative |
प्रतिषेद्धारम्
pratiṣeddhāram
|
प्रतिषेद्धारौ
pratiṣeddhārau
|
प्रतिषेद्धॄन्
pratiṣeddhṝn
|
Instrumental |
प्रतिषेद्ध्रा
pratiṣeddhrā
|
प्रतिषेद्धृभ्याम्
pratiṣeddhṛbhyām
|
प्रतिषेद्धृभिः
pratiṣeddhṛbhiḥ
|
Dative |
प्रतिषेद्ध्रे
pratiṣeddhre
|
प्रतिषेद्धृभ्याम्
pratiṣeddhṛbhyām
|
प्रतिषेद्धृभ्यः
pratiṣeddhṛbhyaḥ
|
Ablative |
प्रतिषेद्धुः
pratiṣeddhuḥ
|
प्रतिषेद्धृभ्याम्
pratiṣeddhṛbhyām
|
प्रतिषेद्धृभ्यः
pratiṣeddhṛbhyaḥ
|
Genitive |
प्रतिषेद्धुः
pratiṣeddhuḥ
|
प्रतिषेद्ध्रोः
pratiṣeddhroḥ
|
प्रतिषेद्धॄणाम्
pratiṣeddhṝṇām
|
Locative |
प्रतिषेद्धरि
pratiṣeddhari
|
प्रतिषेद्ध्रोः
pratiṣeddhroḥ
|
प्रतिषेद्धृषु
pratiṣeddhṛṣu
|