Sanskrit tools

Sanskrit declension


Declension of प्रतिषेद्धृ pratiṣeddhṛ, f.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्रतिषेद्धा pratiṣeddhā
प्रतिषेद्धारौ pratiṣeddhārau
प्रतिषेद्धारः pratiṣeddhāraḥ
Vocative प्रतिषेद्धः pratiṣeddhaḥ
प्रतिषेद्धारौ pratiṣeddhārau
प्रतिषेद्धारः pratiṣeddhāraḥ
Accusative प्रतिषेद्धारम् pratiṣeddhāram
प्रतिषेद्धारौ pratiṣeddhārau
प्रतिषेद्धॄः pratiṣeddhṝḥ
Instrumental प्रतिषेद्ध्रा pratiṣeddhrā
प्रतिषेद्धृभ्याम् pratiṣeddhṛbhyām
प्रतिषेद्धृभिः pratiṣeddhṛbhiḥ
Dative प्रतिषेद्ध्रे pratiṣeddhre
प्रतिषेद्धृभ्याम् pratiṣeddhṛbhyām
प्रतिषेद्धृभ्यः pratiṣeddhṛbhyaḥ
Ablative प्रतिषेद्धुः pratiṣeddhuḥ
प्रतिषेद्धृभ्याम् pratiṣeddhṛbhyām
प्रतिषेद्धृभ्यः pratiṣeddhṛbhyaḥ
Genitive प्रतिषेद्धुः pratiṣeddhuḥ
प्रतिषेद्ध्रोः pratiṣeddhroḥ
प्रतिषेद्धॄणाम् pratiṣeddhṝṇām
Locative प्रतिषेद्धरि pratiṣeddhari
प्रतिषेद्ध्रोः pratiṣeddhroḥ
प्रतिषेद्धृषु pratiṣeddhṛṣu