Singular | Dual | Plural | |
Nominative |
प्रतिषेद्धृ
pratiṣeddhṛ |
प्रतिषेद्धृणी
pratiṣeddhṛṇī |
प्रतिषेद्धॄणि
pratiṣeddhṝṇi |
Vocative |
प्रतिषेद्धः
pratiṣeddhaḥ |
प्रतिषेद्धारौ
pratiṣeddhārau |
प्रतिषेद्धारः
pratiṣeddhāraḥ |
Accusative |
प्रतिषेद्धारम्
pratiṣeddhāram |
प्रतिषेद्धारौ
pratiṣeddhārau |
प्रतिषेद्धॄन्
pratiṣeddhṝn |
Instrumental |
प्रतिषेद्धृणा
pratiṣeddhṛṇā प्रतिषेद्ध्रा pratiṣeddhrā |
प्रतिषेद्धृभ्याम्
pratiṣeddhṛbhyām |
प्रतिषेद्धृभिः
pratiṣeddhṛbhiḥ |
Dative |
प्रतिषेद्धृणे
pratiṣeddhṛṇe प्रतिषेद्ध्रे pratiṣeddhre |
प्रतिषेद्धृभ्याम्
pratiṣeddhṛbhyām |
प्रतिषेद्धृभ्यः
pratiṣeddhṛbhyaḥ |
Ablative |
प्रतिषेद्धृणः
pratiṣeddhṛṇaḥ प्रतिषेद्धुः pratiṣeddhuḥ |
प्रतिषेद्धृभ्याम्
pratiṣeddhṛbhyām |
प्रतिषेद्धृभ्यः
pratiṣeddhṛbhyaḥ |
Genitive |
प्रतिषेद्धृणः
pratiṣeddhṛṇaḥ प्रतिषेद्धुः pratiṣeddhuḥ |
प्रतिषेद्धृणोः
pratiṣeddhṛṇoḥ प्रतिषेद्ध्रोः pratiṣeddhroḥ |
प्रतिषेद्धॄणाम्
pratiṣeddhṝṇām |
Locative |
प्रतिषेद्धृणि
pratiṣeddhṛṇi प्रतिषेद्धरि pratiṣeddhari |
प्रतिषेद्धृणोः
pratiṣeddhṛṇoḥ प्रतिषेद्ध्रोः pratiṣeddhroḥ |
प्रतिषेद्धृषु
pratiṣeddhṛṣu |