| Singular | Dual | Plural |
Nominative |
प्रतिषेधात्मकः
pratiṣedhātmakaḥ
|
प्रतिषेधात्मकौ
pratiṣedhātmakau
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Vocative |
प्रतिषेधात्मक
pratiṣedhātmaka
|
प्रतिषेधात्मकौ
pratiṣedhātmakau
|
प्रतिषेधात्मकाः
pratiṣedhātmakāḥ
|
Accusative |
प्रतिषेधात्मकम्
pratiṣedhātmakam
|
प्रतिषेधात्मकौ
pratiṣedhātmakau
|
प्रतिषेधात्मकान्
pratiṣedhātmakān
|
Instrumental |
प्रतिषेधात्मकेन
pratiṣedhātmakena
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकैः
pratiṣedhātmakaiḥ
|
Dative |
प्रतिषेधात्मकाय
pratiṣedhātmakāya
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकेभ्यः
pratiṣedhātmakebhyaḥ
|
Ablative |
प्रतिषेधात्मकात्
pratiṣedhātmakāt
|
प्रतिषेधात्मकाभ्याम्
pratiṣedhātmakābhyām
|
प्रतिषेधात्मकेभ्यः
pratiṣedhātmakebhyaḥ
|
Genitive |
प्रतिषेधात्मकस्य
pratiṣedhātmakasya
|
प्रतिषेधात्मकयोः
pratiṣedhātmakayoḥ
|
प्रतिषेधात्मकानाम्
pratiṣedhātmakānām
|
Locative |
प्रतिषेधात्मके
pratiṣedhātmake
|
प्रतिषेधात्मकयोः
pratiṣedhātmakayoḥ
|
प्रतिषेधात्मकेषु
pratiṣedhātmakeṣu
|