Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधात्मक pratiṣedhātmaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधात्मकः pratiṣedhātmakaḥ
प्रतिषेधात्मकौ pratiṣedhātmakau
प्रतिषेधात्मकाः pratiṣedhātmakāḥ
Vocative प्रतिषेधात्मक pratiṣedhātmaka
प्रतिषेधात्मकौ pratiṣedhātmakau
प्रतिषेधात्मकाः pratiṣedhātmakāḥ
Accusative प्रतिषेधात्मकम् pratiṣedhātmakam
प्रतिषेधात्मकौ pratiṣedhātmakau
प्रतिषेधात्मकान् pratiṣedhātmakān
Instrumental प्रतिषेधात्मकेन pratiṣedhātmakena
प्रतिषेधात्मकाभ्याम् pratiṣedhātmakābhyām
प्रतिषेधात्मकैः pratiṣedhātmakaiḥ
Dative प्रतिषेधात्मकाय pratiṣedhātmakāya
प्रतिषेधात्मकाभ्याम् pratiṣedhātmakābhyām
प्रतिषेधात्मकेभ्यः pratiṣedhātmakebhyaḥ
Ablative प्रतिषेधात्मकात् pratiṣedhātmakāt
प्रतिषेधात्मकाभ्याम् pratiṣedhātmakābhyām
प्रतिषेधात्मकेभ्यः pratiṣedhātmakebhyaḥ
Genitive प्रतिषेधात्मकस्य pratiṣedhātmakasya
प्रतिषेधात्मकयोः pratiṣedhātmakayoḥ
प्रतिषेधात्मकानाम् pratiṣedhātmakānām
Locative प्रतिषेधात्मके pratiṣedhātmake
प्रतिषेधात्मकयोः pratiṣedhātmakayoḥ
प्रतिषेधात्मकेषु pratiṣedhātmakeṣu