Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधापवाद pratiṣedhāpavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधापवादः pratiṣedhāpavādaḥ
प्रतिषेधापवादौ pratiṣedhāpavādau
प्रतिषेधापवादाः pratiṣedhāpavādāḥ
Vocative प्रतिषेधापवाद pratiṣedhāpavāda
प्रतिषेधापवादौ pratiṣedhāpavādau
प्रतिषेधापवादाः pratiṣedhāpavādāḥ
Accusative प्रतिषेधापवादम् pratiṣedhāpavādam
प्रतिषेधापवादौ pratiṣedhāpavādau
प्रतिषेधापवादान् pratiṣedhāpavādān
Instrumental प्रतिषेधापवादेन pratiṣedhāpavādena
प्रतिषेधापवादाभ्याम् pratiṣedhāpavādābhyām
प्रतिषेधापवादैः pratiṣedhāpavādaiḥ
Dative प्रतिषेधापवादाय pratiṣedhāpavādāya
प्रतिषेधापवादाभ्याम् pratiṣedhāpavādābhyām
प्रतिषेधापवादेभ्यः pratiṣedhāpavādebhyaḥ
Ablative प्रतिषेधापवादात् pratiṣedhāpavādāt
प्रतिषेधापवादाभ्याम् pratiṣedhāpavādābhyām
प्रतिषेधापवादेभ्यः pratiṣedhāpavādebhyaḥ
Genitive प्रतिषेधापवादस्य pratiṣedhāpavādasya
प्रतिषेधापवादयोः pratiṣedhāpavādayoḥ
प्रतिषेधापवादानाम् pratiṣedhāpavādānām
Locative प्रतिषेधापवादे pratiṣedhāpavāde
प्रतिषेधापवादयोः pratiṣedhāpavādayoḥ
प्रतिषेधापवादेषु pratiṣedhāpavādeṣu