| Singular | Dual | Plural |
Nominative |
प्रतिषेधापवादः
pratiṣedhāpavādaḥ
|
प्रतिषेधापवादौ
pratiṣedhāpavādau
|
प्रतिषेधापवादाः
pratiṣedhāpavādāḥ
|
Vocative |
प्रतिषेधापवाद
pratiṣedhāpavāda
|
प्रतिषेधापवादौ
pratiṣedhāpavādau
|
प्रतिषेधापवादाः
pratiṣedhāpavādāḥ
|
Accusative |
प्रतिषेधापवादम्
pratiṣedhāpavādam
|
प्रतिषेधापवादौ
pratiṣedhāpavādau
|
प्रतिषेधापवादान्
pratiṣedhāpavādān
|
Instrumental |
प्रतिषेधापवादेन
pratiṣedhāpavādena
|
प्रतिषेधापवादाभ्याम्
pratiṣedhāpavādābhyām
|
प्रतिषेधापवादैः
pratiṣedhāpavādaiḥ
|
Dative |
प्रतिषेधापवादाय
pratiṣedhāpavādāya
|
प्रतिषेधापवादाभ्याम्
pratiṣedhāpavādābhyām
|
प्रतिषेधापवादेभ्यः
pratiṣedhāpavādebhyaḥ
|
Ablative |
प्रतिषेधापवादात्
pratiṣedhāpavādāt
|
प्रतिषेधापवादाभ्याम्
pratiṣedhāpavādābhyām
|
प्रतिषेधापवादेभ्यः
pratiṣedhāpavādebhyaḥ
|
Genitive |
प्रतिषेधापवादस्य
pratiṣedhāpavādasya
|
प्रतिषेधापवादयोः
pratiṣedhāpavādayoḥ
|
प्रतिषेधापवादानाम्
pratiṣedhāpavādānām
|
Locative |
प्रतिषेधापवादे
pratiṣedhāpavāde
|
प्रतिषेधापवादयोः
pratiṣedhāpavādayoḥ
|
प्रतिषेधापवादेषु
pratiṣedhāpavādeṣu
|