| Singular | Dual | Plural |
Nominative |
प्रतिषेधार्थीया
pratiṣedhārthīyā
|
प्रतिषेधार्थीये
pratiṣedhārthīye
|
प्रतिषेधार्थीयाः
pratiṣedhārthīyāḥ
|
Vocative |
प्रतिषेधार्थीये
pratiṣedhārthīye
|
प्रतिषेधार्थीये
pratiṣedhārthīye
|
प्रतिषेधार्थीयाः
pratiṣedhārthīyāḥ
|
Accusative |
प्रतिषेधार्थीयाम्
pratiṣedhārthīyām
|
प्रतिषेधार्थीये
pratiṣedhārthīye
|
प्रतिषेधार्थीयाः
pratiṣedhārthīyāḥ
|
Instrumental |
प्रतिषेधार्थीयया
pratiṣedhārthīyayā
|
प्रतिषेधार्थीयाभ्याम्
pratiṣedhārthīyābhyām
|
प्रतिषेधार्थीयाभिः
pratiṣedhārthīyābhiḥ
|
Dative |
प्रतिषेधार्थीयायै
pratiṣedhārthīyāyai
|
प्रतिषेधार्थीयाभ्याम्
pratiṣedhārthīyābhyām
|
प्रतिषेधार्थीयाभ्यः
pratiṣedhārthīyābhyaḥ
|
Ablative |
प्रतिषेधार्थीयायाः
pratiṣedhārthīyāyāḥ
|
प्रतिषेधार्थीयाभ्याम्
pratiṣedhārthīyābhyām
|
प्रतिषेधार्थीयाभ्यः
pratiṣedhārthīyābhyaḥ
|
Genitive |
प्रतिषेधार्थीयायाः
pratiṣedhārthīyāyāḥ
|
प्रतिषेधार्थीययोः
pratiṣedhārthīyayoḥ
|
प्रतिषेधार्थीयानाम्
pratiṣedhārthīyānām
|
Locative |
प्रतिषेधार्थीयायाम्
pratiṣedhārthīyāyām
|
प्रतिषेधार्थीययोः
pratiṣedhārthīyayoḥ
|
प्रतिषेधार्थीयासु
pratiṣedhārthīyāsu
|