Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधार्थीय pratiṣedhārthīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधार्थीयम् pratiṣedhārthīyam
प्रतिषेधार्थीये pratiṣedhārthīye
प्रतिषेधार्थीयानि pratiṣedhārthīyāni
Vocative प्रतिषेधार्थीय pratiṣedhārthīya
प्रतिषेधार्थीये pratiṣedhārthīye
प्रतिषेधार्थीयानि pratiṣedhārthīyāni
Accusative प्रतिषेधार्थीयम् pratiṣedhārthīyam
प्रतिषेधार्थीये pratiṣedhārthīye
प्रतिषेधार्थीयानि pratiṣedhārthīyāni
Instrumental प्रतिषेधार्थीयेन pratiṣedhārthīyena
प्रतिषेधार्थीयाभ्याम् pratiṣedhārthīyābhyām
प्रतिषेधार्थीयैः pratiṣedhārthīyaiḥ
Dative प्रतिषेधार्थीयाय pratiṣedhārthīyāya
प्रतिषेधार्थीयाभ्याम् pratiṣedhārthīyābhyām
प्रतिषेधार्थीयेभ्यः pratiṣedhārthīyebhyaḥ
Ablative प्रतिषेधार्थीयात् pratiṣedhārthīyāt
प्रतिषेधार्थीयाभ्याम् pratiṣedhārthīyābhyām
प्रतिषेधार्थीयेभ्यः pratiṣedhārthīyebhyaḥ
Genitive प्रतिषेधार्थीयस्य pratiṣedhārthīyasya
प्रतिषेधार्थीययोः pratiṣedhārthīyayoḥ
प्रतिषेधार्थीयानाम् pratiṣedhārthīyānām
Locative प्रतिषेधार्थीये pratiṣedhārthīye
प्रतिषेधार्थीययोः pratiṣedhārthīyayoḥ
प्रतिषेधार्थीयेषु pratiṣedhārthīyeṣu