| Singular | Dual | Plural |
Nominative |
प्रतिषेधकम्
pratiṣedhakam
|
प्रतिषेधके
pratiṣedhake
|
प्रतिषेधकानि
pratiṣedhakāni
|
Vocative |
प्रतिषेधक
pratiṣedhaka
|
प्रतिषेधके
pratiṣedhake
|
प्रतिषेधकानि
pratiṣedhakāni
|
Accusative |
प्रतिषेधकम्
pratiṣedhakam
|
प्रतिषेधके
pratiṣedhake
|
प्रतिषेधकानि
pratiṣedhakāni
|
Instrumental |
प्रतिषेधकेन
pratiṣedhakena
|
प्रतिषेधकाभ्याम्
pratiṣedhakābhyām
|
प्रतिषेधकैः
pratiṣedhakaiḥ
|
Dative |
प्रतिषेधकाय
pratiṣedhakāya
|
प्रतिषेधकाभ्याम्
pratiṣedhakābhyām
|
प्रतिषेधकेभ्यः
pratiṣedhakebhyaḥ
|
Ablative |
प्रतिषेधकात्
pratiṣedhakāt
|
प्रतिषेधकाभ्याम्
pratiṣedhakābhyām
|
प्रतिषेधकेभ्यः
pratiṣedhakebhyaḥ
|
Genitive |
प्रतिषेधकस्य
pratiṣedhakasya
|
प्रतिषेधकयोः
pratiṣedhakayoḥ
|
प्रतिषेधकानाम्
pratiṣedhakānām
|
Locative |
प्रतिषेधके
pratiṣedhake
|
प्रतिषेधकयोः
pratiṣedhakayoḥ
|
प्रतिषेधकेषु
pratiṣedhakeṣu
|