Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधन pratiṣedhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधनः pratiṣedhanaḥ
प्रतिषेधनौ pratiṣedhanau
प्रतिषेधनाः pratiṣedhanāḥ
Vocative प्रतिषेधन pratiṣedhana
प्रतिषेधनौ pratiṣedhanau
प्रतिषेधनाः pratiṣedhanāḥ
Accusative प्रतिषेधनम् pratiṣedhanam
प्रतिषेधनौ pratiṣedhanau
प्रतिषेधनान् pratiṣedhanān
Instrumental प्रतिषेधनेन pratiṣedhanena
प्रतिषेधनाभ्याम् pratiṣedhanābhyām
प्रतिषेधनैः pratiṣedhanaiḥ
Dative प्रतिषेधनाय pratiṣedhanāya
प्रतिषेधनाभ्याम् pratiṣedhanābhyām
प्रतिषेधनेभ्यः pratiṣedhanebhyaḥ
Ablative प्रतिषेधनात् pratiṣedhanāt
प्रतिषेधनाभ्याम् pratiṣedhanābhyām
प्रतिषेधनेभ्यः pratiṣedhanebhyaḥ
Genitive प्रतिषेधनस्य pratiṣedhanasya
प्रतिषेधनयोः pratiṣedhanayoḥ
प्रतिषेधनानाम् pratiṣedhanānām
Locative प्रतिषेधने pratiṣedhane
प्रतिषेधनयोः pratiṣedhanayoḥ
प्रतिषेधनेषु pratiṣedhaneṣu