| Singular | Dual | Plural |
Nominative |
प्रतिषेधनम्
pratiṣedhanam
|
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधनानि
pratiṣedhanāni
|
Vocative |
प्रतिषेधन
pratiṣedhana
|
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधनानि
pratiṣedhanāni
|
Accusative |
प्रतिषेधनम्
pratiṣedhanam
|
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधनानि
pratiṣedhanāni
|
Instrumental |
प्रतिषेधनेन
pratiṣedhanena
|
प्रतिषेधनाभ्याम्
pratiṣedhanābhyām
|
प्रतिषेधनैः
pratiṣedhanaiḥ
|
Dative |
प्रतिषेधनाय
pratiṣedhanāya
|
प्रतिषेधनाभ्याम्
pratiṣedhanābhyām
|
प्रतिषेधनेभ्यः
pratiṣedhanebhyaḥ
|
Ablative |
प्रतिषेधनात्
pratiṣedhanāt
|
प्रतिषेधनाभ्याम्
pratiṣedhanābhyām
|
प्रतिषेधनेभ्यः
pratiṣedhanebhyaḥ
|
Genitive |
प्रतिषेधनस्य
pratiṣedhanasya
|
प्रतिषेधनयोः
pratiṣedhanayoḥ
|
प्रतिषेधनानाम्
pratiṣedhanānām
|
Locative |
प्रतिषेधने
pratiṣedhane
|
प्रतिषेधनयोः
pratiṣedhanayoḥ
|
प्रतिषेधनेषु
pratiṣedhaneṣu
|