Sanskrit tools

Sanskrit declension


Declension of प्रतिषेधनीय pratiṣedhanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रतिषेधनीयम् pratiṣedhanīyam
प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीयानि pratiṣedhanīyāni
Vocative प्रतिषेधनीय pratiṣedhanīya
प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीयानि pratiṣedhanīyāni
Accusative प्रतिषेधनीयम् pratiṣedhanīyam
प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीयानि pratiṣedhanīyāni
Instrumental प्रतिषेधनीयेन pratiṣedhanīyena
प्रतिषेधनीयाभ्याम् pratiṣedhanīyābhyām
प्रतिषेधनीयैः pratiṣedhanīyaiḥ
Dative प्रतिषेधनीयाय pratiṣedhanīyāya
प्रतिषेधनीयाभ्याम् pratiṣedhanīyābhyām
प्रतिषेधनीयेभ्यः pratiṣedhanīyebhyaḥ
Ablative प्रतिषेधनीयात् pratiṣedhanīyāt
प्रतिषेधनीयाभ्याम् pratiṣedhanīyābhyām
प्रतिषेधनीयेभ्यः pratiṣedhanīyebhyaḥ
Genitive प्रतिषेधनीयस्य pratiṣedhanīyasya
प्रतिषेधनीययोः pratiṣedhanīyayoḥ
प्रतिषेधनीयानाम् pratiṣedhanīyānām
Locative प्रतिषेधनीये pratiṣedhanīye
प्रतिषेधनीययोः pratiṣedhanīyayoḥ
प्रतिषेधनीयेषु pratiṣedhanīyeṣu