| Singular | Dual | Plural |
Nominative |
प्रतिषेधनीयम्
pratiṣedhanīyam
|
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीयानि
pratiṣedhanīyāni
|
Vocative |
प्रतिषेधनीय
pratiṣedhanīya
|
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीयानि
pratiṣedhanīyāni
|
Accusative |
प्रतिषेधनीयम्
pratiṣedhanīyam
|
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीयानि
pratiṣedhanīyāni
|
Instrumental |
प्रतिषेधनीयेन
pratiṣedhanīyena
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयैः
pratiṣedhanīyaiḥ
|
Dative |
प्रतिषेधनीयाय
pratiṣedhanīyāya
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयेभ्यः
pratiṣedhanīyebhyaḥ
|
Ablative |
प्रतिषेधनीयात्
pratiṣedhanīyāt
|
प्रतिषेधनीयाभ्याम्
pratiṣedhanīyābhyām
|
प्रतिषेधनीयेभ्यः
pratiṣedhanīyebhyaḥ
|
Genitive |
प्रतिषेधनीयस्य
pratiṣedhanīyasya
|
प्रतिषेधनीययोः
pratiṣedhanīyayoḥ
|
प्रतिषेधनीयानाम्
pratiṣedhanīyānām
|
Locative |
प्रतिषेधनीये
pratiṣedhanīye
|
प्रतिषेधनीययोः
pratiṣedhanīyayoḥ
|
प्रतिषेधनीयेषु
pratiṣedhanīyeṣu
|